________________
अष्टमः सर्गः मनमा चिन्तयता, कथम्भूताम् ? अन्यभोग्यां राघवसेत्यां पुनः स्वसादात्मसात् कत्तुमपार्यमाणामशक्याम् अतएव केवलम् अतप्यत ।
भारतीय पक्षा-तेन युधिष्ठिरेण मुखाय शीतं न मतमुष्णं न मतम् , कथम्भूतेन तेन ? वाम् आवालं गोपालादिप्रसिद्धां श्रीवयूं राज्यलक्ष्मी चिन्तयता, कथम्भूताम् ! अन्पभोग्यां दुर्योधनसेच्याम् , किं कन भ् ? स्वसात् स्वाधीनाम् , केवलमतप्यत, फया ? स्वा वस्थया दुदंशयेति ।।४।।
पे नृपाणां समवस्थयोच्चैः सेहे न दुर्योधनकामवाधाम् ।
वालाङ्गनापाङ्गतापहासं रहस्यसोभाग्यमलं निनिन्द ।।५५।। थेष इति-ये लन्निता, कोऽसो १ स रावणः, कया ? समवस्थया, फैपाम् १ नृपाणाम , कथम् ! उच्चैः अतिशयेन । तथा न मेहे न भोई समर्थोऽभूत , काम ? दुर्योधनकामयाधां दुःखेन योद्धुं शक्यो दुर्योचनः स दासी कामताप बाधा पीडाम् । निनिन्द, किम् ! असौभाग्यमले दौर्भाग्बरजः, क ? रहस्येकान्ते, कथम्भूतम् ? बालाशनापाङ्गतापहासम् , बालाननाना मुग्धात्रीणामपाशा कटाक्षास्तैः कृतमपहासं यस्य तत् |
भारतीयः-असौ नृपाणां समवस्मया ऐ | तथा दुर्योधन कामवाघां गान्धारीतगयामिलापपीडां न सेहे। तथा भाग्यं ५५ रहत्यलमत्पर्य निनिन्दः। संचामृतं बालाननापाङ्गतापहासं बालाः शिशवोङ्गनाः कामिन्यस्ता भिरपाङ्गनिन्द्यं यथा भवति तथा कृतमपदासं यस्य तत्तथोक्तम् । कर्मण्येतदेव रूपम् ॥५५||
न गुणैर्वधूभिरमितो रमितो न विलेपनं निजगृहे जगृहे ।
विभवेषु नो वश मितः शमितः स गतो यतित्वमुदितो मुदितः ॥५६॥ न गुणैरिति-स राजा बधूभिर्न रमितः, कथम्भूनः सन् ? गुणैरीदार्यधैर्यादिमिरमितो गाधस्तथा विलेपनं श्रीगन्धादिलक्षण न जगृहे नाङ्गीचकार, वय ? निजगृहे आत्मीयमन्दिरे, तथा विभवेयु परिच्छदा. दिषु लक्षणेपु न बशभितः गतः, तथा स राजा गतः, किम् ? यतित्वं मुनिरूपताम् , कयम्भूतः सन् , अदितोऽभ्युनतः, श्रमितः, शान्तः, पुनः कथम्भूतः सन् ? अमुदितो हष्टः सन्निति ॥५६॥
स चरिणा श्रीमदनेन राजा निगृहमानो हृदयं विदीर्णम् ।
अगाधगम्भीरमुदात्तसत्त्वमाकारमय विभरां बभूव ॥५७।। स इति स राजा रावण आकारं कोपप्रसादजनितां शरीरप्रकृति बिभराम्बभूव बभार । किं कुर्वाणः ? श्रीमदनेन श्रीकन्दर्पण विदीर्ण विदारितं हृदयं निगृहमानः संवृण्वन् दुजनजनहास्यभयान्न प्रकटयन् , कथम्भूतं हृदयम् १ अगाधगम्भीरमगाधमकलितं तथा गम्भीरं नियोगम् , अग्रयं प्रधानम् , उदात्तसत्त्वमुदात्तमुत्कृष्ट सत्त्वं बलं यस्मिन् तत् |
भारतीयः-स राजा युधिष्ठिरः आकारं बिभराम्बभूव, कथम्भूतम् ? अग्र्यमादेयं पुनरदात्तसत्त्वमुल्वण अथवा उष्ण पदार्थ भी सुख नहीं देते थे। वह क्रमशः अपनी कागदशा अथवा दुरवस्थासे ही जल रहे थे ॥५४॥
रावण तथा युधिष्ठिर दोनों ही अन्य राजाओंके रामने आते लजाते थे । करसे सामना करने योग्य कामदेवकी बाधाको गवण नहीं सह पाता था तथा कौरव दुर्योधनकी मनमानी गुधिष्ठिरको असह्य थी। और बालकी, स्त्रियों तथा अंपगोके द्वारा भी हँसे जाने वाले अपने अभागेपनको एकान्तमै धिमारते थे ॥५॥
निःसीम गुणाका भण्डार यह गनियोंके साथ रमण नहीं करता था, अपने भवनमें भी किसीसे लेपादि नहीं कराता था, और भोग-विलासोंमें उसका मन नहीं लगता था। सुखोसे घिरे, प्रतापी तथा प्रसन्न यति के रूपको बह प्राप्त हुआ था ॥५६॥
श्री कामदेव रूपी शत्रुके द्वारा खंड-खंड किये अपने हृदयको छिपाते हुए वह राजा रावण अन्यन्त गुप्त, सहिष्णु, विशाल शक्ति सम्पन्न बाह्य आकारको धारण किये था [इस
१. इलेपः-१०, ना । उपजातिवृत्तम् । २. इलेपः-ब, ना० । ३. प्रमिताक्षरा वृत्तम् । लक्षणं हि-"प्रमिताक्षरा सजससैरुदिता" (३० र० ३।६२)।