________________
१६२
द्विसन्धानमहाकाव्यम् नागवलैः गजसैन्यैर्युतेन, पुनः कथम्भूतेन ! इन्द्रजिता इन्द्रं जयतीति इन्द्रजित्तेन तथोक्तेन, पराक्रमेण हेतुना उद्धतेन सगर्वेण ॥५१||
अत्र स्नुताधिकमनोजवधूतमालपत्रप्रयुक्तकुसुमाञ्जलिसिक्तमूर्तिः ।
अत्रस्नुताधिकमनोजवधूतमालमाल्येन तेन सहितः स्वगृहं विवेश ॥५२॥ ___ अत्रेति-स राजा रावणः गृहं विवेश, कथम्भूतः ? तेनेन्द्रजिता सहितः, क ? अत्रास्मिन्नवसरे, कथम्भूतः ? स्नुताधिकमनोजवधूतमालपत्रप्रयुक्ताकुसुमाञ्जलिसिक्तमूर्तिः, स्नुतेन स्वेदोद्र मेनोपलक्षितोऽधिको मनोजः कन्दपों यासों ताः स्नुताधिकमनोजाः ताश्च ता बध्वश्व ताभिः प्रयुक्तो यः कुसुमाञ्जलिस्तेन सिक्ता मृत्तिर्यस्य सः, कथम्भूतेनेन्द्रजिता ? अत्रस्नुताधिक्रमनोजवधूतमालमाल्येन सनशीलः अनुः, “सिगृधृधृषिभ्यः क्नुः” न बस्नुरत्रस्नुस्तस्य भावो त्रस्नुता तया, अधिकश्चासौ मनोजको निर्भयत्वादधिक मनोवैगस्तेन धूतानि कम्पितानि मालमाख्यानि मालाकुसुमानि यस्य तेन । अत्र युधिष्ठिररावणयोविशेषणे पूर्वोक्त एव बोद्धये ॥५२॥
सुसहायतया सुसहायतया मधुरं मधुरञ्जितयाजितया ।
शमितः शमितः सहितः सहितः प्रतिवासरयासरतिं प्रययौ ॥५३॥ सुसहायतयेति-प्रययौ गतवान् , को सौ ? स राजा, काम् ? प्रतिवासरवासरति प्रतियासरं प्रतिदिन प्रतियास प्रतिमन्दिरं यथा रतिः प्रीतिस्ताम् , कथा भूतः ! २६ सुरुनाता, पुः शमितः शान्तः, पुनः सुसहायतया नियभिचारिमित्रसमूहेन सहितो युक्तः, कथम्भूतया ? सुसहायतया सहायस्य भावः सहायता शोभना सहायता यस्यास्तया मित्रधर्मवत्येत्यर्थः । पुनः मधुरसितया मधुना वसन्तेनाहादितया, कथं यथा भवति ? मधुरमत्यन्तपेशलं पुनः अजितबा जेतुमशक्यया, कथम्भूतो राजा ? सहितः हितं सुखं हिताः सुखहेतवो मनुष्याः हितेन हितैश्च सह वर्तमानः ॥५३॥
तां श्रीवर्धू चिन्तयतान्यभोग्यां तेन स्वसाकर्तुमपार्यमाणाम् ।
न शीतमुष्णं न मतं सुखाय खावस्थयातप्यत केवलं सः ॥५४॥ तामिति-परमतप्यत संतापं प्रासः, कोऽसौ ? स रावणः, कया का ? स्वावस्थयेति, कथं परमतप्यत ? तदेवाह-न मतं नेयम् , किम् ? शीतं श्रीगन्धकमलकर्पूरादिवस्तु, तथा नमनम् , किम् १ उलणं वीर्य कुङ्कुमादिवस्तु, केन ? तेन रावणेन, कस्मै ? सुखाय, किं कुर्वता ! तां जगद्विख्यातां श्रीवर्धू सीता सेनासे सजित, इन्द्रको जीतनेमें समर्थ पराक्रमधारी तथा आत्मगौरवी विष्णु (कृष्णजी) ने धर्मराजको आँखोंपर लिया था ॥५१॥
वहते पसीनसे व्यक्त अधिकतर कामासक्ति युक्त नागरिक बन्धुओंके द्वारा तमालके पत्त में रखकर छोड़ी गयी पुष्पाञ्जलियोंसे आ रावण अथवा युधिष्टिरने निर्भयताके आधि युक्त मनोभावशाली तथा मालाके फूलोंके बिखेरते इन्द्रजीत अथवा विष्णु के साथ वहाँपर अपने गृहमें प्रवेश किया था ॥५॥
__ अजेय, सर्वथा समर्थ तथा विस्तृत निदीप मित्रमण्डलीसे युक्त वसन्त अथवा मदिरा से रंगीन सुखको प्राप्त तथा शान्त और कल्याणकारी राजाने प्रतिदिन प्रत्येक निधासमें मधुर रतिको दिया था ॥५३॥
दूसरेके द्वारा भोग्य लक्ष्मी स्वरूपिणी सीता अथवा राज्यलक्ष्मी रूपी वधूको सोचते हुए तथा उसे अपने आधीन करने में असमर्थ उस रावण अथवा युधिष्ठिरके लिए शीतल
१. श्लेषा-ब०, ना० । उपजातियतम् । २. वसन्ततिलकावृतम् । ३. प्रतियासरं वासे रतिस्ताम् । ४. तोटकवृत्तम् ।