________________
द्विसन्धानमहाकाव्यम् तथाऽङ्गबन्ध चतुःषष्टिभेदं शरीरबन्धमृनावपरीतवृत्तदण्डकार्द्धदण्डकप्रभृतिकरणाख्यं तथा श्लेषमालिङ्गनं स्मरन् । ४५||
शालस्य हर्म्यस्य च गोपुरस्य पुरस्य शृङ्गेष्वतिरञ्जनेन |
जनेन दृष्ट्यै निचितेन पूर्वापूर्वाधिरूहासुमतां छलेन ॥४६॥ शालस्थति-भातीति क्रियाया अध्याहारोऽत्र गम्यते । भाति, काऽसौ ? : नगरी, केन ! जनेन लोकेन, कथम्भूतेन ? अतिरसनेनातिशयेनानुरागवता, पुनः, निचितेन सम्भृतेन, कल्यै १ दृष्ट्य राजानं द्रष्टुम् , क ? निचितेन ? शृङ्गेषु शिखरेखु, कस्य कस्य च ? शालस्य प्राकारस्य तथा हर्म्यस्य मन्दिरस्य तथा गोपुरस्य राजद्वारस्य । अत्र जात्यपेक्षय कवचनं यतो हाणि गोपुराणि बहूनि सन्ति । कस्य सम्बन्धित्वेन ? पुरस्येति सम्बन्धः । इदानीमुत्प्रेक्षा-वेत्यक्षरमुत्प्रेक्षाया गम्यते । तेनायमर्थ:-कबोप्रेश्चिता ? अपूर्वा परिव, क्रयम्भूता ? अधिरूढा, केन ? छलेन व्याजेन, केषाम् ? असुमतां प्राणिनामिति ।।४६||
दिदृक्षमाणस्य जनस्य तस्मिन्कालेऽखिलानि क्षणमिन्द्रियाणि ।
तं नेत्रमात्रस्थितिमेव जग्मुः स्वस्थाननिगमिवागतानि ॥४७॥ दिदृक्षमाणस्येति-तस्मिन्काले राशो नगरप्रवेशसमये क्षणं मुहूर्तमेकं तं राजानं दिदृक्षमाणस्स द्रष्टुमिच्छोर्जनस्य अखिलानीन्द्रियाणि श्रोत्रादीनि नेत्रमात्रस्थितिमेव जग्मुः, कानीयोत्प्रेक्षितानि ? स्वस्थाननिर्वेग मात्मीयवसतेवैराग्यमिवागतानि ॥४७॥
स धृतव्यजनेन जनेन पुरं परमङ्गलमङ्गलघोपकृता ।
नगरीमभिरजयता जयतादिति वाक्यविभागमितो गमितः ॥४८॥ स धृतेति-स राजा पुरी नगरी मितः प्राप्तः । कथम्भूतः सन् ? वाक्यविभागं वचनविषयं गमितो नीतः । कमिति ? जयतादिति नगरनागरिकलोकं रक्षन् सन् सर्वोत्कर्षेण वर्तस्वेति, केन कळ ? जनेन, किं कुर्वता ? अभिरजयता अयं राजा चिरायुर्भूयादित्यनुरागविषयं नयता, काम् ? नगरीम् , कयाभूतेन ! परमङ्गलमङ्गलघोषकता परं केवलं मङ्गलमेव मङ्गलघोघं करोतीति तेन तथोक्तेन पुनः धृतध्यजनेन गृहीतताटवृन्तेन ॥४८॥
खगोचरं जल्पमधिस्त्रि शृण्वन्संमान्यलङ्कारमणीनिरूप्य ।
हर्म्यस्थकन्योज्झितपुष्पलाजं स राजमार्ग नृपतिः प्रपेदे ॥४९॥ प्रतिक्षा करता है, अनेक व्यभिचारी भावोंके मिलनेसे आकुल रहता है, स्त्रीके लिए पागल होता है तथा दुखी होकर दौड़ता फिरता है ] ॥४५॥
राजा रावण अथवा धर्मराजको देखनेके लिप. नगरके कोठों अथवा उन्नत भवनों अथवा गोपुरोको शिखरोंपर चढ़े अत्यन्त विनादा नागरिकांसे भरे वे नगर ऐसे लगते थे मानो छल करके प्रविष्ट विपक्षियाने पहिलेसे ही उनपर आक्रमण कर दिया है ॥४६॥
राजाको देखने में लीन जनसमूहकी समस्त इन्द्रियाँ अपने-अपने स्थानसे विरक्तकं समान होकर एक क्षणके लिए केवल नेत्र इन्द्रिय रूपसे ही रह गयी थीं ॥४७॥
पूरी नगरीको सब प्रकारसे सजानेवाले, सर्वोत्कृष्ट मंगलका मंगल घोष करनेमें लीन तथा हाथसे बीजना हिलाते हुए नागरिकोंके द्वारा जय-जय घोषपूर्वक स्वागत किया गया राजा नगरमें चला जा रहा था ॥४८॥
१.श्लेष:-ब., मा.। २. निर्वेद-5०, ना.। ३, निर्वेद-१०, २०, ना० । ४. तोटकवृत्तम् । लक्षणन्च "इह तोदकमम्बुधि सैः प्रथितम्" (वृ०२० ३१४९)।
------
-------------
--
-
---------------.--..-------
-
-
---
------