________________
१५९
अष्टमः सर्गः
केन ? कान्तेन बल्लभेन, क्रथं यथा भवति ? निमीलिताक्षं सङ्कुचितलोचनम्, किं कृत्वा ? पूर्वमाश्लिष्यालिङ्ग्य, कथं यथा भवति ? अंसान्तविश्रान्तकुचान्तचकं स्कन्धमध्योपविष्टस्तन चूचुकमिति शेषः || ४२ ||
आकृष्य हस्तं विधृतं वरित्रा काचिन्भवोडा सहसाऽभ्ययासीत् । प्रियानुबद्धं पटमालिखन्ती हित्वागमत्प्रोषितभर्च कान्या ||४३||
आकृष्येति काचिन्नोहा नवपरिणीता स्त्री सहसा शीघ्रमभ्ययासीदभिगता । किं कृत्वा ? चरित्रा वरेण विधृतं गृहीतं हस्तं करमाकृष्याक्षिप्य । तथा अन्या काचित्योषितभर्तृका अगमत् । किं कुर्वन्ती सती, पटमालिखन्ती सती, कथम्भूतं पटम् १ मियानुबद्धम् किं कृत्वा ? हित्वा मुक्तचा, कम् १ तं प्रियानुबद्धं पदमिति शेषः ॥४३॥
उन्मील्य रूपं सह सामि ताभिस्तत्तूलिकाभिः सहसा मिताभिः । वर्णोत्करैश्चित्रकरः स्मयातिक्रान्तोऽखिलश्चित्रकरः स्म याति ॥ ४४ ॥
जन्मीत्येति-वर्णोत्करैः हिङ्गुलवरितान्यदिरञ्जनद्रव्यसमूरैश्चित्रकरः आश्चर्यकर्त्ता अखिल : समस्तचित्रकरश्चित्रशिल्पी सहसा द्रुतमभियाति स्माभिजगाम 1 किं कृत्वा ? साम्य रूपमुन्मील्य विरचय्य, कथममियाति स्म ? मिताभिः स्तोकाभिस्ताभिर्लोकप्रसिद्धाभिस्तत्सूलिका मिचित्रलेखनीभिः सह सार्द्धम्, कथम्भूतश्चित्रकरः ? स्मयातिक्रान्तः गर्वपर्वताधिरूढः । अत्र कौतुकरसरसिकतया विमनस्कत्वमभिहितम् ॥ ४४ ॥ वक्रोक्तिमुत्प्रेक्षणमङ्गन्धं श्लेषं स्मरन्कृत्यवलाविमूढः ।
द्विसन्धिचिन्ताकुलितो विषण्णः कविर्वियोगीय जनोऽभ्यर्पत् ||४५ ||
,
वक्रेति कविर्जनः विषण्णः विमनस्कः सन्नम्य सर्पदभिययौ । कथम्भूतः ? द्विसन्धिचिन्ताकुलितो द्वयोः कथयोर्द्वयोः पदयोर्वा सन्धिर्द्विसन्धिस्तत्र या चिन्ता तस्यां तया वा आकुलितः, पुनः कृत्यच यतिमूढः कार्यसामर्थ्यानभिज्ञः, किं कुर्वन् ! स्मरतोविषयी कुर्वन् किं किम् ? वक्रोक्ति मलङ्कारविशेषम्, तथोत्प्रेक्षणमुत्प्रेक्षालङ्कारम्, तथाऽङ्गबन्धं षोडशदलपद्मादिसम्बन्धं तथा श्लेष स्लेपारङ्कारम् । उपमार्थः प्रकल्प्यते । क इव १ वियोगीव यथा विरहीजनोऽभिसर्पति । कथम्भूतः ? विषष्णः पुनः कथम्भूतः ! द्विसन्धिचिन्ताकुलितः द्वयोर्भार्ययोः सन्धिः परस्परमेलनं तत्र चिन्तयाकुलितः, पुनरबलातिमूढोऽबले भार्य अतिमूढे यस्य सः, पुनः कृती कृतमस्यास्तीति कृती प्रतिज्ञावान् पुनः किं कुर्वन् ? वक्रोक्ति कुटिल्लवाचं तथोत्प्रेक्षणं रमणीय कटाक्षं पिये गये ओठको सी-सी करते हुए आँखें विना खोले ही खोंचकर कुलटा राजमार्ग पर चल पड़ी थी ॥४२॥
कोई नव-विवाहिता युक्ती वरके द्वारा पकड़े गये हाथको एकाएक खींचकर राजाको देखने चल पड़ी थी । पतिके विदेश जानेसे विरहिणी दूसरी स्त्री बैठकर पति-सम्बन्धी चित्र बना रही थी वह भी उसे छोड़कर चल पड़ी थी ||४३||
परिपूर्ण तथा रंगों के सम्मेलन-द्वारा अद्भुत चित्रोंका निर्माता अतएव अहंकारके पर्वत पर बैठा चित्रकार भी कुछ गिनी-चुनी कृचियोंसे आधे रूपको खींचकर सहसा ही राजाकी शोभायात्रामें चल पड़ा था ॥४४॥
वक्रोक्ति उत्प्रेक्षादि अर्थालंकार, कमल मुरजादि बन्धों, श्लेषोंको सोचता हुआ, द्व्यर्थक बनानेके लिए चिन्तित, रचनाके लिए आवश्यक बल से अनभिज्ञ अतएव उदासीन कवि भी वियोगी के समान लोगों के पीछे हो लिया था। [ वियोगी भी व्यंगों में बोलता है, कटाक्ष फेंकता हैं, ऋजु चिपरीत आदि शरीर बन्ध करता है तथा आलिंगनको याद करता है
१. उपजातिवृत्तम् ।