________________
१५७
अष्टमः सर्गः विदेहसङ्कल्पजसम्भवायाः प्रीतेस्तदालोकसम्मुत्सुकाभिः ।
द्रागित्यभीये पुरसुन्दरीभिः सरोदसीतापहतो कृतार्थः ।।३६॥ विदेति-अभीय अभिगतः, कोऽसौ कर्मतापन्नः १ रावणः । काभिः कत्रीभिः ? पुरसुन्दरीभिः १ कथम् ! द्राय शीभभ , इतिशब्दो वक्ष्यमाणापेक्ष्यः, कथम्भूतः ! कृतार्थ; कृतकृत्यमात्मानं मन्यमानः, क ? सरोदर्मातापहती रोदेन रोदनेन सद्द वर्तमाना सरोदा सरोदा चासौ सीता सरोदसीता तस्था अपहृतावपहरणे, कथ. म्भूताभिः पुरसुन्दरीभिः ? तदालोकसमुल्सुकाभिः सीतावलोकनसमुस्कण्टिताभिः | कस्याः सकाशात् ? प्रीतेः स्नेहात् , कथम्भूतायाः ? विदेहसङ्कल्पजसम्भवायाः विदेहस्य साहल्याजाता विदेहसङ्कल्पजा तस्याः सकाशासम्भन्ना बस्यास्तस्याः।
भारतीयः-असौ युधिष्ठिरः पुरसुन्दरीभिरभीये अभियातः । कथम्भूतः ? कृतार्थः निष्ठिताः, छ ? रोदसीतापहती रोदस्योः द्यावाभूम्योस्तापरणे, कथम्भूताभिः पुरसुन्दरीभिः ? तदालोकसमुत्सुकामिः युधिष्ठिरावलोकनोत्कण्ठिताभिः, कस्याः ? प्रीतः । कथम्भूतायाः प्रीतेः ? विदेहसङ्कल्पजसम्भवायाः विगतो देहो यस्य स विदेहोऽनङ्गः सङ्कल्पान्मानसिकपरिणामाज्जातः सङ्कल्पजः विदेहश्चासौ सङ्कल्पजश्च विदेहसङ्कल्पजस्तस्मात्सम्भव उत्पत्तिर्यस्यास्तस्याः, प्रीतेः सकाशात् , उक्तव-"जाने सङ्कल्पतो मूलं काम कामस्य जायते । तमाशादपि तमाशः कथ्यते मुनिपुङ्गवैरिति ॥ ३६ ।।
श्लथं द्विरेफाकुलपुष्पभारं रुद्धा व्रजन्ती चिद्रं करेण ।
पुङ्खानुपुर्ड्स मदर एकानुपावलीक करानपराभूत् ।। ३.७॥ समिति-पराऽन्या काचित्कामिनी मदनेन कन्दर्पण मुक्तान् शरान् उत्पाटयन्तीव अभूदजनिष्ट । कथं मुक्तान ! एखानुपुङ्ख पुङ्खस्यानु पश्चात् पुझं यस्मिन्मोचनकर्मणि तत्पुङ्खानुपुङ्ख पिच्छानुपिच्छमित्यर्थः । किं कुर्वन्ती ? इलथं शिथिलं चिहुरं केशपाशं करेण कवा निरुध्य वजन्ती गच्छन्ती । कथम्भूत चिकुरम ? द्विरेफाकुल पुष्पभारं द्विरभ्रमरैराकुलो व्याप्तः पुष्पभारो यत्र तम् || ३७ ।।
अन्यात्मदर्श मुखमीक्षमाणा तथैव हस्तेन तमुद्वहन्ती ।
किं मे मुखं रम्यमुतेन्दुरेवं तं स्पर्धया दर्शयितुं गतेव ॥३८॥ अन्यति--अन्या काचित्कामिनी गता। किं कमिव ! दर्शयितुमिव । किमेवम् ? किं स्यान्मुवं रग्यं निष्कलङ्कतया कान्तिमन् ? कस्याः १ मे मम, उताहो इन्दुः किं रम्यः स्यादिति, कं ददायितुभिव गता ?
राजा विरेहके संकल्पमाप्रसे उत्पन्न सीताकी प्रीतिके कारण उसे देखने के लिए लालायित लंकापुरीकी सुन्दरियोंके द्वारा रोती-तड़पती सीताका अपहरण करने में ही संतुष्ट गवण तुरन्त घेर लिया गया था ।
शरीरहीन तथापि कल्पना मात्रसे उबुद्ध कामकी प्रीतिके कारण राजा युधिष्टिरको देखने के लिए उत्सुक द्वारकाकी कामिनियों के द्वारा इस लोक परलोकके कष्ट दूर करने में ही अपनी सफलताको माननेवाला यह धर्मराज तुरन्त घेर लिया गया था ॥३६॥
ढीले पड़े केश-पाश तथा उसमें गुंथे फूलों और उनपर गूंजते भौरोंको एक हादसे सम्हालते सम्हालते साथ चलती कोई स्त्री ऐसी लगती थी मानो कामदेवके द्वारा पुखानुपुत्र रूपसे छोड़े गये वाणों (फूलों )को उखाड़ती जा रही है ॥३७॥
दूसरी स्त्री दर्पणमें मुख देखते-देखते ही उसे उसीप्रकारसे हाथमें लिये चल दी थी। 1. श्लेषः-०, ना।