________________
द्विसन्धानमहाकाव्यम्
प्रतिमान्यवाग्भिः प्रशस्यवचनैः, फयम्भूतो राजा १ मनसा चेतसा प्रसन्नः स्वच्छः, कयम्भूतेन मनसा ! अर्जुना आ सामस्त्येन ऋजु अर्जु तेन अर्जुना अकुटिलेन समाजसेनेत्यर्थः । कथम्भूतः ? अतिचारविच्छ. त्रुचेष्टोपायज्ञाता, पुनः कथम्भूतः १ धर्मकृतोद्भवः पुण्यविहितविभवः ।
भारतीयः-राजा धर्मकृतोद्भवः धर्मण पाण्डुना कृत उद्भय उत्पत्तिर्यस्य सः युधिष्ठिरः ता पुरं पुरी द्वारकां प्रापत् । कथम्भूतां पुरम् ? इति उक्त प्रकारेण अर्जुनोक्ता धनञ्जयोपदिष्टाम् , काभिः ! प्रतिमान्यवाग्भिः शिप्टेष्टाभि रतीभिः, कथम्भूतो राजा ? स्वमुः शोभना असवः प्राणा यस्य स तथोक्तः, अजव्य इत्यर्थः । पुनमनशा प्रसन्नः पुनररातिचारविद्रावणः रिपुचेष्टानाशकः' ||३४||
मनोभिरामग्रमदां विशन्ती क्षणं निशायोपवने सुदृष्टिम् ।
उत्कण्ठमा गमितोनतात्मा प्रचक्रमेऽभ्यन्तरमेव गन्तुम् ॥३५।। मन इति-सी रावण अग्यन्तरं मध्यप्रदेश गन्तुं प्रचना में प्रारब्धवान् । कथम्भूतः ? अनतात्मा:जि. न्द्रियः पुनमत्कण्ठमावमौत्सुक्यं गम्तिः प्रापितः, किं कृत्वा ? उपबने सुदृष्टिं कर्णान्तविश्रान्तलोचना रामप्रभदां सीता निशाय सन्निवेदय, किं कुर्वतीम् ? मनोभिश्चेतोभिः लक्ष्यीकृत्य क्षण मुहूर्त्त विशन्तीं प्रवेटा कुर्वन्तीम् ।
भारतीयः-असौ युधिष्ठिरोऽभ्यन्तरमेव गन्तुं प्रचक्रमे । कथम्भूतः ? नतारमा जितेन्द्रियः पुनरुत्कण्ठभावमूर्ध्वग्रीवत्वं गमितः, किं कूल्ला ? उपबने क्षणमभिरामप्रमदामभिरामस्थार्जुनस्य प्रमदां पनी द्रौपदी निशायोपवेश्य, किं कुर्वन्तीम् ? भगोरिशन्ती अथवा हे मनोभिगम श्रेणिक प्रचक्रामेऽभ्यन्तरमेव गन्तुं राजा | कि कृत्वा ! निरः, कार ? साहिद, उपदो, कार का । किं कुर्वन्तीम् ? विशन्तीम् , किम् ? उपवनम् अर्थवशालब्धमिति सम्बन्धः । कथम्भूतम् ? प्रमदां प्रकृष्टो मदः इमिदं पश्यामीत्याकांक्षा लक्षणो यस्याः सा तां तधोक्तामन्यत्तल्यम् ॥३५॥
शत्रुओंको प्रगतिका विनाशक तथा धर्मकी अवज्ञाकारक राजा रावण उक्त प्रकारसे वर्णित प्रसिद्ध लंकापुरीमें पहुँच गया था।
अन्वय-स्थिराभिः प्रतिमान्यचाग्भिः अर्जनोक्तां तां पुरं मनसा प्रसन्नः, स्वसुः भरातिचारविद्रावणः धर्मकृतोद्भवः राजा प्रापत् ।
अत्यन्त निर्मल चित्त, पुण्यात्मा, शत्रुओंके गुमच से परे तथा धर्मकी मर्यादाके संस्थापक राजा युधिष्टिरने उक्त प्रकारसे स्पष्ट तथा शिष्ट जनोचित वचनों द्वारा वर्णिन उस विख्यात द्वारकापुरी में प्रवेश किया था ॥३४॥
अन्वय-मनोभिः क्षणं विशन्ती सुदृष्टिम् रामग्रमदां इपवने निशाय उत्कण्ठभावं गमित्तः, भनतारमा, भभ्यन्तरमेघ गन्तुं प्रचक्रमे ।
मनसे ही अपने भले समयको सोचती, सम्यक दर्शनधारिणी, रामकी पानीको उपचनमें बैठाकर अत्यन्त उत्कषित, आत्म-नियन्त्रण हीन रावणने लंकाके भीतर चलना प्रारम्भ किया था।
__ अन्वय-विशन्ती सुरष्टिम् मनोभिरामप्रमदा क्षणं उपवने निशाय, उत्कण्ठभावं गमितः नतारमा...।
साथ साथ पुरमें प्रवेश करती मनमोहिनी सुन्दर नेत्रवती अर्जुनकी पत्नीको क्षणभरके लिए उपवनमें छोड़कर (शिरको ऊपर उठाये) गर्दनको सीधा किये चलते आत्मजेता युधिष्ठिर नगरके भीतर चले जा रहे थे ॥३५॥
1. श्लेपः-य०, ना । उपजातिवृतम् । २. पुण्यविनाशायोत्पन्न:-ब०, ना। एतन्मतेऽधर्मकृतोभवः इतिच्छेदः । ३. पाघवपक्षे सन्धिश्चिन्त्यः । ४. उपेन्द्रघनावृतम् । लक्षणच-"उपेन्द्रवज्रा-जतजाम्ततो गौ।" (वृ. २० ३०१)।