________________
अग्रमः सर्गः
१५१
भारतीय:- निनगौ | कोऽसौ ? अनुनो भ्राता भीमोऽर्जुनो वा । कम् ? तं युधिष्ठिरम् । केन कृत्वा ? बिनयेन प्रश्रयेण नयेन दण्डनीत्यादिना । कस्मात् ? निजगौरवात् । कथम्भूतम् ? उदितमभ्युदयं प्राप्तम् | पुनः कथम्भूतम् ? मुदितं हृष्टम् । कस्मात् ? स्थिरसमुद्रसमुद्रस कौतुकात् । कथम्भूतम् युधिष्ठिरम् ? विभुं प्रभुं पुनर्युगभुजं युगे इव भुजे यस्य तम् । दीर्घतरबाहुमित्यर्थः । कथम्भूतोऽनुजः ! अप्रवाक्प्रधानवचनोऽ व्यभिचारिवचन इति ॥२०॥
सोऽयं नगर्याः परिखायमाणो वाताहतैरम्बुकणैः पयोधिः । दूरोन्नमत्पाण्डुकुलाग्र्यमुच्चै रक्षोध्वजं त्याजयति श्रमं त्वाम् ||२१||
स इति है रावण व्याजयति ग्रहापयति । कोऽसौ ? पयोधिः । कम् ? श्रमम् । के त्याजयति ? त्वां भवन्तम् । कः ? अम्बुकणै जलबिन्दुभिः । कथम्भूतैः ? वाताहतैः शीतलैरित्यर्थः । कथम्भूतं त्वाम् ? दूरोन्नमत्पाण्डुकुलम्यं पाण्डुनिर्मलं कुलं येषां ते पाण्डुकुला राजानः दूरोन्नमन्तश्च ते पाण्डुकुलाश्च दूरोन्नमत्पाण्डुकुलास्तेपामध्यः स तथोक्तस्तं बहुकालोन्नतिप्राप्त निर्मलवंशानामाद्यमित्यर्थः । पुनः कथम्भूतम् ? उच्च रक्षोध्वजमुच्चैरतिशयेन रक्षो राक्षसो ध्वजे पताकायां यस्य तम् । कथम्भूतः पयोधिः १ परिखायमाणः स्वातिकायमानः । कस्याः १ नगर्याः लङ्कायाः ।
भारतीय:- हे युधिष्ठिर ! पयोधिरम्बुकणैः कृत्वा त्वां श्रमं त्याजयति । कथम्भूतः ! उच्चैरक्षः उच्चैः स्थूला अक्षाः शङ्खादयो यत्र स उच्चैरक्षः, पुनः नगर्या द्वारावत्याः परिखायमाणः । कथम्भूतं त्वाम् ? दूरोन्नमत्पाण्डुकुलाचं पाहो राज्ञः कुलं पाण्डुकुलं दूरमुन्नमच्च तत्पाण्डुकुलञ्च दूरोन्नमत्पाण्डुकुलं तस्मिन्, दीर्घोन्नतीभवत्पाण्डुवंशेऽयं प्रधानं अथवा पाण्डोः कुलं येषां ते, पाण्डुकुलाः क्षितिभुजः, दूरोन्नमन्तश्च ते पाण्डुकुलाश्च दूरोन्नमत्पाण्डुकुलास्तेषामप्यः पूज्यस्तं तथोक्तम् ॥२१॥
अत्रासन क्रमकरैरयमाविलोलमायातिपातिविसरो जवनस्वरोऽधः ।
tarataमकरै रयमाविलोलमायातिपाति विसरोजवनस्वरोधः ||२२|| अत्रेति-आयात्यागच्छति । कोऽसौ ! अयं पयोधिः । कम् ? रयं वेगम् । क्व १ अत्रास्मिन्प्रदेशे । कथम् ? अलमत्यर्थम् । कथम्भूतः ? आयातिपातिथिसरः आयं नदीमुखम् सरन्ति गच्छन्ति मेदा यस्मि -
J
[ अन्वय-अग्रवाक् अनुजः युगभुजं, उदितं मुदितं तम् विभुं स्थिरसमुद्रसमुत्तरस्सी बुकात् निजगौरवात् विनयेन नयेन व निजगौ ।
वचनके प्रतिपालक छोटे भाई भीम या अर्जुनने विशालबाहु, प्रतापी तथा प्रमुदित राजा युधिष्ठिरसे विनम्रता तथा नीतिशताके साथ धैर्यकी मुद्रासे अंकित, हर्ष तथा वीर रसकी जिज्ञासापूर्ण फलतः अपनी महत्ता के अनुरूप वचन कहे थे ||२०||
अन्वय-नगर्याः परिखायमाणो सोऽयं पयोधिः दूरोनमत् पाण्डुकुलाग्र्यं रक्षोध्वजं त्यां वाताहतेरम्बुकणैः उच्चैः स्याजयति ।
लंकापुरीकी खाईके समान यह समुद्र दूरसे उड़कर उतरते हुए, विशुद्धवंशियोंके प्रमुख तथा राक्षसों की ध्वजा समान आपके श्रमको पवनके द्वारा उछाले गये जल-बिन्दुओंसे बिल्कुल दूर कर रहा है। [ द्वारका पुरीकी परिखाके समान तथा स्थूल शंखादि युक्त यह समुद्र चिरकाल से प्रतिष्ठित पाण्डवंशियोंके प्रधान आपकी मार्गकी थकानको पवनप्रेरित जलबिन्दुओंसे दूर करता है ] ॥ २१ ॥
अन्वय- आयातिपातिविसरः अधःजवनस्वरः भविलः अयं अनअग्रासन क्रमकरैः आविलोलं अलं रयं आयात विसरोजबन स्वरोधः पाति ।
जिसका प्रसार जलकी आयका अतिक्रमण करता है, जिसमें नीचे-नीचे शीघ्रतापूर्वक
१. द्रुतविलम्बित वृत्तमश्र । २. इन्द्रवज्रा वृत्तं लक्षणं हि "स्यादिन्द्रवज्रा यदि तौ जगौ गः " (ऋ. र. ३१३०) |