________________
१४९
अष्टमः सर्गः आवरणात्मकं मुहुरयं बहिरमिनुदति
प्रायश ईदृशी हि महतां गतिरतिविमला ॥ १६ ॥ स्वमिति अभिनुदत्युक्षिपति ! कोऽसौ ? अयं सलिलधिः समुद्रः । किम् ? तन्मलम् । कथम् ? परितः सामस्त्येन | कथम् ? बहिबाह्ये । कथम् ? मुहुर्वारं वारम् | फयम्भूतं मलम् ! स्वमात्मीयम् | पुनः कथम्भूतम् ! आन्तरङ्ग मध्यगतम् । पुनः कथम्भूतम् ! अखिलं समस्तम् | पुनः कथम्भूतम् ! तिमिराशियोगदलितं मीनसमहसविघटितम् । कथम् ! अधिक प्रचुरे यथा भवति । पुनः कथम्भूतम् ? आवरणारमर्क जनझम्पनरूपम् | क इव ? यतिरिव यथा यतिरभिनुदति । कथम् ? परितः । कथम् ? मुहुः । कथम् ? बहिः । कथम्भूतम् स्वं स्वकीयम् | पुनः कथम्भूतम् ! अन्तरङ्गम् आत्मप्रदेशानुविद्धम् । पुनरपि कथम्भूतम् ? अधिकं प्रचुरम् । पुनरपि कथम्भूतमू ? तिमिराशियोगदलितं किम् ? तन्मनं पापम् योगो मनोवाकायनिरोधः तिमिर पापमस्नातीत्येवं शीलस्तिमिराशी स चासो योगश्च तिमिराशियोगस्तेन दलितं चूर्णितं पुनः आवरणात्मक शनव्यतिप्रच्छादनरूपम् । अर्थान्तरमुपन्यस्ते-महतां सत्पुंसाम् ईदृशी प्रायशः बाहुल्येन हि स्फुटं गतिरतिविमला निर्मला जायते । छन्दोनाम्ना विमलेति ध्वनितम् ॥ १६ ॥
उद्दिन्दूनां मुहुरनुषद्धं वीच्या वात्यासारं प्रशमि तता पारम्यम् ।
फेनालीनां छिमितिकरोत्येतस्मिन्यात्या सारं प्रशमिततापा रम्यम् ।।१७।। उद्दिन्दूनामिति-सा वात्या वातमण्डली पेनालीनां पारम्यं शोभा छिमितिकरोति विनाशं नयति । कथम्भूतानां फेनालीनाम् ! उद् बिन्दूनां बुदबुदयतीनाम् । कथम् १ अरमत्यर्थम् । कथम्भूता पात्या ? प्रशमिततापा प्रशमितः तापो यया सा प्रशमिततापा । पुनः कथम्भूता ! तता विस्तारं प्राप्सा | क एतस्मिन्प्रदेशे । कथम्भूतं पारम्यम् ? रम्ब मनोहरम् । पुनः कथम्भूतम् ? वीच्या तरङ्गेण मुहुः प्रशमि स्पिरं यथा भवति तथा नुबद्धं विरचितम् | किं कुर्वन्त्या वीच्या ? वात्या विजृम्भमाणया | कथं यथा ! असारं दीमिति
-
...
-.
.
--.
-
-
-
.
--.-
--
-
--
अन्वेति रत्नोल्लसितेन्द्र चापः कल्लोलमेघः सकदम्बकेन ।
नभस्वता शङ्खचलबलाकः क्षोभं गतः प्रापमम्बुराशिः ॥१८॥ अन्विति-अम्बुराशिः समुद्रः प्रावृष धनकालमन्वेति अनुकरोति । कथम्भूतः सन् ? नभस्वता वायुना
यह समुद्र अपनी तहमें पड़े अपने अखिल मलको, जो कि मछलियोंके विविध झुण्डोंके निवास अथवा वस्तुओके कूदनेसे बहुत विपुल मात्रामें हो गया है उस सबको योगीके समान सब तरफसे बार-बार बाहर फेंक रहा है। [यति भी अपने समस्त माध्यात्मिक पाप मलको जो कि मन, वचन, कायकी कुचेष्टाओंके निरोधक कार्योंसे नष्ट होता है तथा आवरण (झानाघरण, दर्शनाधरण) स्वरूप होता है इस बढ़े हुए बन्धको पुनः पुनः प्रयत्न करके न करता है ] टीक ही है महापुरुषोंकी बहुधा ऐसी ही निर्मल गति होती है ॥१६||
अन्धय-एतस्मिन् सा तता, प्रशमिततापा धात्या उद्विन्दना फेनालीना रम्यं, वात्यासारं, अनुबई, मुहुः वीच्या प्रशमि पारम्यं अरं छिमितिकरोति ।
__ इस समुद्र में वह खूय विस्तृत अतएव तापविनाशक यायुवेग फुहार सहित फेनराशिकी उस सुन्दर रमणीयताको शीघ्र ही नष्ट कर देता है, जो वायुके साथ ही बढ़ता है, खूब घना होता है तथा यारम्बार किनारे पर आकर स्थिर हो जाता है ॥१७॥ __ कदम्ब आदिके फूलों युक्त वायुवेगसे क्षुब्ध, विखरे रत्नोंरूपी विकसित इन्द्रधनुप
१. अर्थान्तरन्यासाऽलकार:-ब०, ना० । अत्र वंशपत्रपतितं मृत्तम् । लक्षणं हि "दिडा, मुनि वापनपतितं भरनभनलगः" (वृ० र० ३३९२) । २. जलधरमाला वृत्तम्। अन्त्यपादयमकय्च ।