________________
द्विसन्धानमहाकाव्यम्
प्रदेशे प्रदेशे । केषां गुणाभारत्यागः ? कवीनाम् | कथम्भूतानां कवीनाम् ? उद्युकानाम् । कया कृत्वा ? युक्या विचारणया । कस्याः ? उदधिमहत्त्वस्तुत्याः समुद्रगरिमव्यावर्णनायाः । किं कुर्वति ? स्थाने कुर्वति विदधति सति । किन्तत् ? अनुगणभारत्यागः, कर्मणश्चैतद्रूपमनुगुणसरस्वतीदोषमित्यर्थः । कस्यै ? उक्त्यै निर्वचनायेति ॥१३॥
कि मर्यादामेप जलात्मा परिवारो लोलो भिन्द्यादित्युपपश्यन्निव कूलम् ।
गत्वा गत्वात्तिमुदन्वान्भजतेऽयं न प्रत्येति स्वाम्यनुवर्ग प्रतिकूलम् ॥१४॥ किमिति-अयमुदन्वान् समुद्रः कुलं तटीं भजते प्राप्नोति । किं कृत्वा ? गत्वा गत्या आवृत्ति निवृ. त्तिम् ? किं कुर्वन्निव १ उपपश्यन्निव विचारयन्निव । कथमिति ? किम् एप जलारमा लोलः परिवारः मर्यादा भिन्द्यादिशि ? किमिति शब्दः पालोचने वेदितव्यः । परिवारः करि मकर मीनादिलक्षणः जन्मात्मा जलमेवात्मा स्वरूपं यस्य सः तदुत्पत्तिमात्यातल्लब्धजीवनत्वाच्च तस्य, लोलचपल: ममायं परिवारः । युक्तमेतत् । किन प्रत्येति किं न निश्चिनोति, अपितु प्रत्येत्येव । कोऽसौ १ स्वामी । कम् ? अनुवर्गमनुचरम् । कथम्भूतम् ? प्रतिकूलं प्रतिलोममिति' ||१४||
वेगोऽत्येति प्रतिदिशमापूर्णानामालोकान्तं हिमकरविध्वस्तानाम् |
वेलौघानां प्रतिनिशमसिन्नेपामालोकान्तं हि मकरविध्वस्तानाम् ॥१५॥ धेगेति-अस्येत्यतिकामति ! कोऽसौ ? वेगो रपः । कम् ? आलोकान्तं दृष्टिविषयम् । केपाम् ? एषां वेलीधानां कल्लोलसमूहानाम् । छ ? अस्मिन्प्रदेशे । कथम् १ प्रतिनिश प्रतिरजनिम् । कथम्भूतानाम् ? प्रतिदिदा सर्च दिक्षु आपूर्णानां सम्भूतानां पुनः हिमकर विश्वस्तानां शिशिरकरोक्षिप्तानाम् । कयम् यथा भवति ? आलोकान्ते दिनकरकरनिकरजनितप्रकाशावसानम् । पुनरपि कथम्भूतानाम् ? मकरविध्वस्तानां जलचरविशेषनिरस्तानाम् । कथम् ? हि स्फुटम् ॥१५॥
स्वम्मलमान्तरङ्गमखिलं सलिलधिरधिकं
तत्तिमिराशियोगदलितं यतिरिव परितः ।
अन्य
गुण भार' नामक दोषका त्याग करनेपर शास्त्रोपदेश आदि गुणोंके भारका त्याग भी इस समुद्र के विषयमें उचित ही होता है ॥१३॥
जलरूप धारी अत्यन्त अस्थिर यह मेरी चारो तरफ फैली जलराशि (अथवा जलसे उत्पन्न तथा जलजीवी और अत्यन्त चंचल ये मछली वगैरह मेरे परिवारके प्राणी) कहीं भी किनारोंका उल्लंघन न कर जाय ऐसा विचारकर ही यह सागर बार-बार चक्कर काटकर किनारेपर नहीं रुकता है क्योंकि स्वामी प्रतिकूल (लक्ष्यकी ओर) अनुयायी समूहका भी विश्वास करता है : .१४॥
अन्वय-अस्मिन् प्रतिदेशमापूर्णानां हिमकर विध्वम्ताना, मकरविध्वम्तानां एषां वेलौधानां वेगः हि प्रतिनिशं आलोकान्तं अस्येति।
इस समुद्रमें सब दिशाओसे उमड़ती, चन्द्रमाकी किरणों से ज्यार रूप तथा मगर मच्छादिको कष्टकर इन लहरॉके समूहका पूर प्रत्येक राधिमें सूर्योदय पर्यन्त उटता ही रहता है ॥१५॥
अन्धय-अयं सलिलधिः स्व, अन्तरंग, अखिलं, तिमिसाशियोगदलितं, आवरणात्मक, अधिकमलं परितः यतिरिय मुहुः बहिः अभिनुदति । हि महतां प्रायशः इंदशी अविमला गतिः ।
१. जलधरमालावृत्तम् , अन्त्यपादयमकच । २. मतमयूरवृत्तम् , लक्षणं हि "वेदैः रन्ध्रम्तों परगा मत्तमयूरम्" (. र. ३।७३) । ३. जलधरमालावृत्तम् । अन्त्यपादयमवाच ।