________________
अष्टमः सर्गः
१४५ समासः । पुनः कथम्भूतः ? तीक्ष्णवतादिलक्षणैः सकलैर्गुणैः नियतावधिः नियतोऽवधिनिश्चितमर्यादः सन् आर्द्रतां दयालुतामुपगतः पुनरखिलसत्त्वहितवतोऽखिलानां सत्त्वानां हितं व्रतं यस्य स तथोक्तम् ॥२॥
असुतरां सुतरां स्थितिमुन्नतामसुमतां सुमतां महतां वहन् ।
उरुचितैरुचितर्मणिराशिभिः स्वरचितैरुचितैरवभात्ययम् ॥३॥ असुतरामिति-अयं पयोनिधिस्तैर्लोकोत्तरैरुरुचितैरुच्नैः सञ्चयीकृतैरुचितै रेन्द्र मुकुटकोटियोग्य सचितदीप्तः स्वरुच्यात्मप्रकाशं यथा तथा मणिराशिभिः रत्नश्रेणिभिरवभाति शोभते । किं कुर्वनवभाति । स्थिति वइन् धरन् । कथम्भूतो स्थितिम् ? सुतरामतिशयेन असुतरां तरीतुमशक्यामुन्नतामुत्तुङ्गाम् असुमतां प्राणिनां सुमतां स्विष्टाम् । कथम्भूतानामनुगतो महताम् ? महतां सत्पुरुषाणामिति ||३||
अनिधनेन रसातलवासिना विगलितो निविडं वडवाग्निना ।
इह मुहुः शफरीपरिलचन्नव्यतिकरात्क्वथतीव सरित्पतिः ॥४॥ अनिधनेनेति-असौ सरित्पतिः समुद्रः शफरीपरिलङ्घनव्यतिकरात् शफरीणां परिलङ्घन तस्य व्यतिकरत्तस्मात् , मीनललनापरिवर्तनसम्बन्धात् मुहुरं वारमिह प्रदेशे क्वथतीवोत्कलतीय । कथम्भूतः सन् ? रसातलवासिना भूम्यात्यितेन अनिधनेन शाश्वतेन वडवाग्निना निविद्धं धनं यथा विगलितो द्रवीभूतः ॥४॥
परिहतैरिह तैः कृतबुद्बुदैः समकरैर्मकरैरुदधेजलैः ।।
उपहला परुषा नयनावलिः समुदिता मुदितानुकृताकुलैः ॥५॥ परिहतैरिति-इहास्मिन्प्रदेशे नयनावलिः नेत्रपतिक्तः उदधेः समुद्रस्य जलैरनुकृता । कथम्भूता सती ? उपरुपा आसन्नकोपेन परुषा निष्ठुरा समुदिता मिलिता अनूना वा पुनः मुदिता हृष्टा । कथम्भूतैः जलैः ? कृतबुख़ुदैः पुनः अतिरौद्रतया तैः लोकप्रसिद्धर्मकरैः परिहतैः । कथम्भूतैर्मकरैः ? समकरैस्तुल्यशुण्डादण्वैः पुनः आजुलै: बुभुक्षाराक्षसी मुखान्तःपतिततया व्यग्रैः ॥५॥
कल्लोलाः सपदि समुद्धृता मरुद्भिर्गण्डपा इव करियादसां विभान्ति |
और्वाग्निज्वलनशिखाकलापशङ्कामेतस्मिन्विदधति पद्मरागभासः ॥६॥ कालोला इति-महद्भिर्या तैः सपदि शीघ्र समुद्धृताः समुचिताः फल्लोलास्तरङ्गाः करियादसां जलहस्तिनां गण्डूषा इव कुललका इव विभान्ति शोभन्तेतराम् । तथा पद्मरागभासः पदरागमणिदीप्तयः और्वाग्निज्वलनगुणों के कारण जलमयताको प्राप्त है, इसकी निश्चित सीमा नहीं है अथवा कभी भी तटका उल्लंघन नहीं करता है और सर प्रकारके जीव-जन्तुओंका आश्रय है] ॥२॥
बड़े प्रयत्नसे प्राप्त होने योग्य बड़े-से-बड़े प्राणियों के लिए अभीष्ट लोकोत्तर मानली स्थितिको यति स्वयमेव प्राप्त है] समुद्र प्रकृति से ही पार करने लायक नहीं होता है। और वड़े-बड़े, ऊँचे-ऊँचे शिखरयुक्त पर्वतोंको धारण करता है ] (दोनों ही) विपुल मात्रामें संचित एक-से-एक बढ़कर उपयुक्त अपनी कान्तिसे देदीप्यमान मणि राशिके द्वारा सुशोभित होते हैं ॥३॥
__ समुद्र के नीचे धधकती सनातन बड़वानलके द्वारा निरन्तर जलाया गया यह समुद्र मछलियोंकी उछल-कूदके बहाने बार-बार उथल-सा रहा है ॥४॥
यहाँपर एक सदृश सूंड (नाक) युक्त मकरोके द्वारा सव ओरसे हिलाये गये अतएव लहराते तथा चबूले उठाते समुद्रके पानीने उठते क्रोधके कारण कठोर, मिचती तथा फैलती नेत्र पंक्तिकी समानता की है ॥५॥
वायुके झोकोंके द्वारा एकाएक उठायी गयी लहरें जलके हाथियोंके कुल्लेके समान 1. उत्प्रेक्षा-ब०, मा।