________________
अष्टमः सर्गः अथ कदानुयशा नु परा सुता पुरसुपेत्य स दुर्जनकस्य वा ।
क्रियत इत्ययमाकुलमानसः प्रभुरवोचत वीक्ष्य पयोनिधिम् ॥१॥ अथेति-अथशब्द आनन्तर्याथै नु शब्दो वित। अहो कदा क्रियते कदा करिष्यते । काऽसौ ? जनकस्य जनकनाम्नः पृथ्वीपतेः सुता तनया सीतेत्यर्थः । कैन क; ? मया त्रैलोक्यकम्पनेन रावणेनेति । फयाभुता करिष्यते ? अनुवशाऽऽत्मवशवत्तिनी। किं कृत्वा ? पुरं लकाभिधानमुपेत्य प्राप्य । कथम्भूतम् ? सदुः सीदत्यस्मिन्निति 'सदुः बहुलमिति' सूत्रेण उत्प्रत्ययः, निबासोचितं वा शब्दोऽत्रावधारणार्थो बोद्धव्योड ध्ययानामनेकार्थत्वात् । कथम्भूता सती ? परा वा उत्कृष्टैव 'त्रैलोक्योदरवर्तिनीनां रूपातिशायिनीत्यर्थः । इतीति वाक्यम् आकुलमानसोऽयं प्रभू रावणोऽनोगत मापे । किं जल्ला ? पोनिधि मुसा, वीणावलोक्य ।
भारतीयः पक्षः-जु अहो कदा नित्यते । कासौ ? परासुता मृत्युः । कथम्भूता १ अनुवशात्माधीना । कस्य १ दुर्जनकस्य वा दुर्योधनस्यैवेत्यर्थः । किं कृत्वा ? उपेत्य | किम् ? पुरं हस्तिनाख्यम् । कस्य ? दुर्यो धनत्यैवेति वाक्यमवोचत् । कोऽसौ ? सोऽयं प्रमुयुधिष्ठिरः । कथम्भूतः १ आकुलमानसः सक्षोभचेताः । किं. कृत्वा ! पयोनिधिं वीक्ष्य ॥२॥
अयमगाधगभीरगुरुगुणरुपगतोनियतावधिरार्द्रताम् ।
यतिरिवाखिलसत्त्वहितव्रतो जलनिधिः सकलैरवलोक्यताम् ॥२॥ अयमिति-अयं जलनिधिः त्वया सूर्पणखया द्वितीयपक्षे त्वया भीमेनार्जुनेन वाऽवलोक्यतां निरीक्ष्यताम् । कथम्भूतः १ अगाधगभीरगुरुरगाधोऽतलस्पर्शः गभीरो दुर्लङ घ्यः गुरुगरिमोपेतः । स च, सच, स च, अत्र विशेष्य विशेषणतया समासः । पुनः आर्द्रतां द्रवरूपतासुपगतः प्रासः पुनरनियतावधिरनियतोऽनिश्चितो. ऽवधिर्मर्यादा यस्य सोऽनियतावधिः पुनरखिलसत्त्वहितव्रतोऽखिलसत्येषु हितं व्रतं यस्य सः । कैः कृत्वा ? सकलं; रत्नाकरस्वादिलक्षणैर्गुणैः । क इव ? यतिरिव | कथम्भूतः यतिः? अगाधगभीरगुरुः, अगाधः गभीरः अकलित मूर्तिः, गुरुः 'संसारसागरतरणे पोतायमानं धर्म गृणाति निरूपयतीति गुरुः अत्र विशेष्यविशेषणतया
राजा जनककी सर्वोत्कृष्ट पुत्री विकासमें साधक लंकापुरी में पहुँचकर किस समय सर्वथा अनुरक्त हो जायगी, ये धवन समुद्रको देखकर व्याकुल चित्त गजा रावणने कहे थे। [दुर्योधन से आक्रान्त राजा धृतराष्ट्रकी राजधानी में पहुंचकर किस दिन मृत्यु (पर + असुता) को आत्मानुकूल बनाया जायगा यह उद्गार द्वारकाके समुद्रको देखकर धनयास आदि पराभवोंसे क्षुब्धचित्त धर्मराजने कहे थे] ॥१॥
सूर्पणखादि आप सब इस समुद्रतुल्य यति ( वनवासी राम) को देखें । यतिके मनको जानना असंभव है, गंभीर होता है तथा स्थिर है। दया दाक्षिण्यादि गुणोंके कारण परम दयालुताको प्राप्त है। शास्त्रीय मर्यादाओका प्रयत्नपूर्वक पालन करता है और समस्त सात्त्विक और कल्याणकारी वृत्तौका पालन करता है । [आप भीमार्जुन आदि यतिके समान समुद्रको देखें-इसकी सलीमें उतरना कठिन है, गहरा है और महान है । रत्नाकर आदि
1. श्लेषः-ब. ना. । सर्गेऽस्मिन्बुतविलम्बितं पृत्तम् ।
२. स्वपरमतज्ञानुस्वा प्रसन्नमूर्तित्वान्निःक्षोभत्वाद् विनेयानाममार्गान्मार्गेवारोपकरवाच्च बोध. करवाद् वा संसारिभ्यः संसारसमुद्गतरणे पोतायमानं धर्म गृणाति निरूपयतीति गुरुः-प०, द०।