________________
द्विसन्धानमहाकाव्यम् चातुरीनिरुपितास्ते-अवन्यायेत्यादि । योऽजितः नाभिभूतः । केन १ मायावेषेण कौटिल्याकारेण । कथम्भूतः सन् ? मदनाशाधिकोद्योगः मदनाशे गर्वप्रध्वंसे अधिको भूर्युद्योगो यस्य सः । किं कुर्वन् ! अवन्यायपथमनन्यायमार्ग न धीप्सन नेच्छन् । कथम्भूतम् ? अरीणामरातीनां गोचरं गतम् । इदमित्यादि । पुनः किं कुर्वन् ! इदमुक्ताप्रकारमन्यच्च रम्यारम्यपदार्थजात कलयनिरीक्षमाणः | कथम्भूतः १ कौतुकाविष्टमानसः । पुनः कथम्भूतः ? कामादिग्वरिषड्वर्गेषु सन्निपातिना सन्नद्धेन निरोधेन जितात्मा नियन्त्रितस्वरूपः । उक्तञ्च—“कामः क्रोधश्च मानश्च लोभो हर्षस्तथा मदः । अन्तरङ्गो ऽरिषड्वर्ग: क्षितीशानां भवष्ययम्"। इति त्रिकला ॥ १०॥ ९१ ।। ९२ ॥
विहायसारमुद्वगं गच्छता ज्वलताऽमुना।
साक्षालक्ष्मीः कृतौरसुक्यं नीता सञ्जानकीदृशी ॥१३॥ विहायसेति-अमुना रावणेन सजानकी सती चासौ जानकी च सजानकी विहायसा नभसा कृतौसुस्यं विहितराभस्यं यथा तथा नीता सङ्गमिता। कथम्भूता ? ईदृशी पतिव्रता पुनः साक्षात्परमार्थवृत्या लक्ष्मीः । कथम्भूतेन रावणेन ? ज्वलता मदनाग्निना दह्यमानेन पुनः अरमत्यर्थमुद्वेगं गच्छता ।
भारतीयः-नीता प्रापिता । काऽसौ ? सा लोकप्रसिद्धा पितृपितामहोपार्जिता । लक्ष्मीः। किम् ! औत्सुक्यं पराधीनत्वम् । कीदृशी १ सज्जा अन्ययमार्गेणागत्य स्थिरीभूता तथा न कृता न विहिता का ? लक्ष्मीः । कथम् ? साक्षादात्मसात् स्वाधीनेत्यर्थः । किं कुर्वता सता ? ज्वलता द्यूतव्यसनोद्वेगवहिना दह्यमानेन । किं कुर्वता सता ? औत्सुक्यं व्यसनाभिभूतत्वादराजनसंसर्गवशाच्च चूतप्रवृत्तिं गच्छता । किं कृत्वा ? पूर्वं विहाय परित्यज्य । कम् ? उद्वेगम् । शिष्टजनजनितशिक्षालापस्य तविषयत्वात्सन्मार्गप्रवृत्तिम् । गच्छता कथम् १ अरमत्यर्थम् अथवा न कृता, अपितु कृतव । काऽसौ ? लक्ष्मीः । कथम् ? साक्षात् आत्मसात् । कथम् भूता सती ? नीता । किम् औत्सुक्यं पराधीनत्वम् । कीदृशी कृता ? सज्जा । केन का ? अमुना युधिष्ठिरेण । किं कुर्वता सता ? ज्वलता अमोत्पन्नसन्तापेन सन्तप्यमानेन । पुनः किं कुर्चता ? गच्छता मार्गे विहरमाणेन । किं कृत्वा ? पूर्वमुद्वेगमाकुलत्वं विहाय | कथम्भूतम् ? सारं घनमिति' ।।१३।।
आलिङ्गन्निव वेलाभिः स्वागतं व्याहरन्निव ।
गजैसर्जस्वलस्तेन क्रमेण ददृशेऽम्बुधिः ॥१४॥ आलिङ्गन्निति तेन रावणेन का क्रमेण परिपाट्या ऊर्जस्वलः बलिष्ठः अम्बुधिः कर्मतापन्नः ददृशे दृष्टः । किं कुर्वन्निव ? स्वागतं शोभनमागमनं व्याहरन्निव ब्रुवन्निव मार्गजनितश्रमशान्तो निरुपद्रवो वा अकर्ता, कभी भी शत्रुओंके जालमें न आनेवाले, अहंकार आदिके नाशके लिए सतत प्रयत्नशील, मायाचारियोंके प्रपंचसे परे, कल्पकाल तक स्थायी गाढ़ लघुता (परस्त्री दर्शन ) को दूर करते हुए अपने (धर्मराज) पदको सुस्थिर करनेके लिए उन युधिष्ठिरने भावोंकी उस तीव्रताको अनायास ही शीघ्र दूर कर दिया था ॥९०-९२॥
अत्यन्त निकृष्ट उद्वेगको प्राप्त फलतः कामाग्निसे जलता यह रावण सम्भवतम शीघ्रता करके ऐ.सी पतिव्रता, साक्षात् लक्ष्मी सीताको आकाशमार्गसे ले भागा था।
अन्वय-सारं विहाय उद्वेग गच्छता ज्वलता अमुना लक्ष्मीः साक्षात् न कृता । कीदशी औरसु. क्यं नीता सजा।
चूत में सम्पत्तिको हारकर घोर विपत्तिमें पड़े तथा पराभयके सन्तापमें जलते इस युधिष्ठिरने क्या लक्ष्मीको अपने वशमें नहीं किया था ? अवश्य किया था क्योंकि वह भी इनसे मिलनेको उत्सुक और तैयार थी ॥१३॥
क्रमशः राषण (धर्मराज )ने प्रतापी तथा सम्पत्तिशाली समुद्र को देखा था जो अपने 1. श्लेषः-ब. ना० । १. श्लेपः-ब०, ना