________________
१४०
द्विसम्धानमहाकाव्यम् भारतीयः-नृपो युधिष्ठिरः तस्य भीमस्यार्जुनस्य वा अनूनं प्रचुरं स्थानोचितमवसरयोग्यं वचः श्रुत्वा । मनोनेत्रं कृच्छ्ान्यवीवृतत् । कथम्भूतो नृपः १ स्वसुः . शोभना असवः प्राणा यस्यासौ स्वसुः निर्याधिः युक्तायुक्तविचारशी वा ||८४||
विद्याधराषिगुरुणा तां विशेषेण पश्यता ।
तेन वक्रोक्तिचतुरं युक्त वचनमाददे ॥८५॥ विद्येति-तेन रावणेन वक्रोक्तिचतुरं युक्तं वचनमाददे गृहीतम् । कथम्भूतेन ? विद्याधराधिगुरुणा खेचरचक्रवर्तिना । कथम्भूतेन ! तां सीतां विशेपेण असाधारण्येन पश्यता ।
भारतीयः-तां गोरक्षिका पश्यता विद्याधराधिगुरुणा विद्या आन्वीक्षिकीयीवा" दण्डनीतिरूपास्ताभिः धराधिगुरुणा धर भुवं दधति धराधयः गिरयस्तेपां गुरुणा मेरुणा तेन युधिष्ठिरेण वचनमाददे । अन्यत्समम् ।।८५॥
यदीदृशमिदं रूपं सादनेऽन्तःपुरेण किम् ।
किमुद्यानलताक्लेशै रम्यावनलताऽस्ति चेत् ॥८६॥ यदीति-यदि बने इदमीदृशं रूपं स्यात्तहि अन्तःपुरेण किं प्रयोजनमस्ति ? रम्या मनोहरा अवनलता न वनलता अपूर्ववल्ली तदा कि प्रयोजनमुद्यानलताक्लेशैरुद्यानलतानामालबालादिकरणैरित्यर्थः ॥८६॥
एनां धनकुचोच्छ्रायव्ययधानात्तनूदरम् ।
अपश्यन्तीमपश्यन्तस्तेऽद्याप्युदरशायिनः ॥८७॥ एनामिति-ते पुरुषा उदरशायिन उदरे शयनशीला: शायिधर्माः ( शयनधर्माणः) शेरत इत्येवंशीलाः । किं कुर्वन्तः ? एनां गोरक्षिकामपश्यन्तः । किं कुर्वन्तीम् ? धनकुचोच्छ्रायव्यवधानात् पीनोलतल्लनोच्छायान्तर्धानात् तनूदरमपश्यन्तीमनवलोकमानाम् ॥८७||
गतेन राजहंसीयमस्मद्दर्शनविह्वला ।
पश्य भाति विशालाक्षी किश्चिश्चकितमानसा ॥८॥ गतेनेति-दे सूर्पणखे ! त्वं पश्य । इयं सीता भाति । कथम्भूता ? गतेन गत्या राजहंसी पुनः अस्मदर्शन विह्वला पुनर्विलोलाक्षी चपललोचना पुनः किञ्चिचकितमानसा । यथास्थान कही गयी उपयुक्त बातोंको सुनकर विवेकी राजा युधिष्ठिर पुनः पुनः शरत्की शोभाको देखता हुआ मन और आँखोंको दूसरी ओर लगानेमें कष्टका अनुभव करता था ] ||८४॥
उस सीताको आँख गढ़ाकर देखते हुए विद्याधरोंके चक्रवर्ती रावणने चक्रोक्तिपूर्ण युक्तिसंगत सदृश वचन कहना प्रारम्भ किया था।[आन्वीक्षिकी आदि विद्याओंके लिए मेरु पर्वत (धराधिगुरु) तुल्य उन्नत एवं अडिग युधिष्टिरने विशेष रूपसे उस ग्वालिनको देखते हुए मुखसे कहने में मधुर किन्तु नीतिपूर्ण वचन कहना प्रारम्भ कर दिया था ] ॥८५॥
यदि वनमें इस प्रकारका लोकोसर रूप हो सकता है तो अन्तःपुरकी क्या आधश्यकता है, यदि वनलता ही लोकोप्टर सुन्दर होती है तो बागमें लता लगाकर सम्हालके कष्टसे क्या प्रयोजन है ? ॥८६॥
कठोर कुचौकी ऊँचाई के बीच में आ जानेके कारण अपने कृश पेटको भी देखने में असमर्थ इस सुन्दरीको जिन्होंने नहीं देखा है घे अब भी गर्भ में ही सोते हैं ॥८॥
अपने गमनसे यह राजहंसी सीतो हमलोगों ( राक्षसों) को देखकर भीत हो गयी है। तो भी देखो ; थोड़े-थोड़े आश्चर्यमें मन फँस जानेपर भी इसकी बड़ी-बड़ी आँखें कैसी
१. इलेपः-य०, ना० १२, श्लेषः-व०, ना।