________________
सप्तमः सगः
१३९
शोभया वनराजीमिव कान्तारश्रेणिमिव पुनः दृष्टया नीलोत्पलमयीं पुनः स्मितैर्मन्दहासैर्मुकुलितामिव । पुनः किं कुर्वतीमिव ? कैश्येन केशपाशेन मुक्तप्ररोहां कुर्वतीमिव । पुनरलकैश्च केशैरेव भृङ्गीमयीम् । अत्र धकारोऽवधारणार्थः अध्ययानामनेकार्थत्वात् । पुनः पदन्यासैः स्थलपद्ममयीमिव । पुनः भ्रुवोरेव वक्क्रशीत्यं पुनः कुचयोरेव कर्कशा पुनः नेत्रयोरेव चपला पुनः केशेषु कुटिलस्थितम । पुनरविलिप्तकृतामोदामचर्चितविहितपरिमल पुनरपीतासचमन्थरा मपीतञ्च तन्मद्यञ्चापीतमचं तेन भन्थराउल्सा ताम् । अपतमद्यालसाम् | अत्र टोके पीतमद्यानां मन्थरा गतिर्जायते । जानक्यास्तु स्वत एवेति बोध्यम् । उत्तराद्धेऽपि शब्दस्याप्रयुक्तस्थापि प्रयोगो ज्ञेयः । पुनररुटामपि रक्तवेलाक्ष लोहित चञ्चललोचनां पुनखुष्टामपि विकसन्मुखी प्रसन्नवदनाम् । पुनः किं कुर्वतीम् ! पूर्वप्रियाप्रथमप्रेम्णः सकाशात् किञ्चिद्वाल्यं भराच यौवनमतएव मूढप्रौढन्तरावस्थां न परां मूढां न परां प्रौढां तयोरन्तरावस्थां प्राप्ताम् । कामिश्र मूढप्रौढान्तरावस्थाम् ? पद्मिनीमिव । च सति ? अर्के सूर्ये साभ्रे अझैः सह वर्त्तमाने सति । पुनः किं कुर्वतीम् ? तालवृन्तरनिलेनेव कृत्वा पक्ष्मणा मुखं विघ्नती वीजयन्तीं पुनः लूनम्लानमृणाला भकर्णपालीसमुन्नतिं पूर्वे लूनं पश्चात् म्लानञ्च तन्मृणालच नुम्नमृणालं तेन तुल्याङमा यस्याः सा लूनग्लानमृणालामा नम्लानमृणालमा कर्णपाली समुद्रतिर्यस्याः सा ताम् । भारतीय पक्षे - गोरक्षिकां गोपीमिति ब्राह्यम् । अन्यत्तुस्वम् ।। ७५-८२ ॥
अहो रूपमहो कान्तिरहो लावण्यपाटवम् ।
अनीशमिदं रूपं न जातं न जनिष्यते ॥ ८३ ॥
अहोरूपमिति - अहो आश्चर्य रूपमनन्यसम्भवि । अहो कान्तिदतिरनन्य सम्भाविनी । अहो लावण्यपाटयमनन्यसम्भवीति कृत्वा न जातं नाभूत् तथा न जनिष्यते न भविष्यति । किम् ?, रूपम् कथम्भूतम् ? अनीदृशमुपमातीतम् । कस्याः १ सीतायाः ।
भारतपक्षे- गोरक्षिकायाश्चेति विशेषः ॥ ८३ ॥
तस्यानूनमिति श्रुत्वा स्वसुः स्थानोचितं वचः ।
तत्तु पश्यन्नृपः कृच्छ्रान्मनोनेत्रं न्यवीवृतत् ॥ ८४ ॥
तस्या इति-असौ नृपः रावणः तद्भगिनी समादिष्टं वस्तु तु पुनः वारम्वारं पश्यन्नवलोकमानः सन् मनोनेत्रं मनश्च नेत्रञ्च कृच्छ्रान्महाकष्टेन न्यवीवृत्तनिवर्त्तयामास । किं कृत्वा ? तस्याः स्वसुर्भगिन्याः सूर्पणखायाः स्थानोचितं वचः श्रुत्वाऽऽकर्ण्य । कथम् ? इत्युक्तप्रकारेण ।
इसका मुख विकसित हो उठा है । पहिलेके परिचय के कारण इसने बायको थोड़ा धारण कर रखा है और यौधनके भारसे तो आक्रान्त ही है फलतः मेघाच्छन्न सूर्यकी स्थिति में पशिनी के समान यह भी मुग्धा और प्रौदा अवस्था के अन्तराल में हैं । तोड़नेके कारण मुरझाये मृणालोंकी कान्तियुक्त कर्णभूषणकी उत्कृष्ट शोभा के कारण ताड़के पंखे की हवाले आँखों के पलकोंकी हवा करती सी पृथ्वीको रक्षिका अथवा इन्द्रियसंयमकी पालिका इस सीता ( अथवा ग्रामीण ग्वालिन ) को बनाने के लिए निश्चित ही प्रजापतिने चन्द्रमाका आधा भाग चुराया होगा अन्यथा चन्द्रमाके आधे रह जानेका और कारण ही क्या हो सकता है ? ॥७५-८२॥
इसका रूप आश्चर्यकर है, देहकी कान्ति धन्य है, मनोहरताकी चारुता भी लोकोत्तर है, इसके समान कुछ भी नहीं है । न ऐसा रूप कभी हुआ है और न होगा ॥ ८३ ॥
निश्चित है कि हिनके टीक स्थानपर कहे गये पूर्वोक्त यथार्थ चचनोको सुनकर राजा रावण वारम्वार उस दर्शनीय सीताको देखता हुआ बड़ी कठिनाईसे अपने मन और आँखो उधर से मोड़ सका था । [ उस भाई भीम या अर्जुनकी पूर्वोक्त लम्बी ( अनून) तथा
१. इलेपोत्प्रेक्षा-०, ना० ।