________________
सप्तमः सर्गः
१३७
यश्च न्यायनीतयः, समस्ताश्च ता न्यायनीतयश्च, समस्तन्यायनीतयः, सुघटविस्ताराश्च ताः समस्तन्यायनीतयश्च सुघटविस्तारसमस्तन्यायनीतयस्तामु पटुः प्रवीणः । पुनः कथम्भूतः १ दारतुष्टात्मा दारैस्तुष्ट आत्मा यस्य दाराणां तुष्ट आत्मा यस्माद्वा दारतुष्टारमा कलत्रानन्दितास्मा । पुनः कथम्भूतः १ मदिराक्षीवताशयारहितः मदिरायाः मद्यस्य सकाशाद् या क्षीवता मत्तता तस्यां याऽऽशा घाञ्छा तया रहिताः विमुक्तः सुरामत्तत्ववाछावर्जितः । पुनश्चदाननग्रुतिः । पद्मपाणिरित्यादि समर्थः । पुनः कम्बुग्रीवा लघुश्रोणिः कम्बोरिव ग्रीवा यस्य सः, अलवी श्रोणिर्यस्य सोऽलघुश्रोणिरुभयोः कर्मधारयः । पुनः कः १ स्निग्ध केशान्तसन्ततिः सुगमोऽर्थः । पुनः सुभ्र शोभना भ्रुवोः ऊः शोभा यस्यासौ सुभ्रः, शेषं पूर्ववत् नखैरित्यादि । त्यज्यमानोदयाकृतिः । कैः कर्तृभिः १ नखैः कथम्भूतैः ? कुरवकलच्छायः तथा अङ्गुलिपर्वभिः । कथम्भूतैः ? दिलष्टैः । तथा च दशनैः । कथम्भूतैः १ शिखराकारैः । पुनः किं कुर्वाणः ? विनीतेत्यादि । व्याददानः दयान्वितमिति पदच्छेदः । अपमानमानदुरात्मा अपमानादूर आत्मा यस्य सः वै स्फुटं देही इतोऽस्मिन्प्रदेशे दृश्यतामिति कुलकं शेषं समागम् ॥ ६५-७२ ।।
आदिप्रजापतिः स्याच्चेन्नूनं तेनान्त्यवेधसाम् ।
स्त्रियः स्रष्टुं प्रतिच्छन्दं कृताग्राम्या वधूरियम् ॥ ७३ ॥ आदीति-अहमेवं मन्ये चेद्यदि स्याद्भवेत् कः ? आदिप्रजापतिः प्रथमबहा तेनादिप्रजापतिना इयं वधुः सीता सती अग्राम्या विचारचातुरीचकोरचन्द्रिका प्रतिच्छन्दं प्रतिकृतिरित्यर्थः । केषाम् ? अन्त्यवेधसामन्त्यब्रहाणाम् । किं कर्तुम् ! स्त्रियः स्रष्टुं निर्मातुम् ।
भारतीयः-नूनमादिग्रजापतिः चेत्स्यात् । रोनादिप्रजापतिना इयं प्राम्यावधूः प्रतिन्छन्दं कृता । कि कर्तुम् ? अन्त्यवेधसां स्त्रियः स्रष्टुम् ॥ ७३ ।।
एषा विलासभावेन धोतयन्ती दिगन्तरम् ।
सरस्वतीव संबुद्धा भाति पद्मोदयस्थितिः ॥ ७४ ।। एघेति-एषा सीता भाति । किं कुर्वती १ दिगन्तरमाशान्तरालं विलासभावेन द्योतयन्ती ! विलासो नाम कटाक्षविक्षेपः । भावो नाम चित्तसम्भवः परिणामः । उक्तञ्च "हावो मुखचिकारः स्याद्भाचो मानससम्भवः । बिलासो नेत्रजो शेयो विभ्रमो भ्रयुगान्तरे" !! कथम्भूता ! पद्मोदय स्थितिः रामाभ्युदयावस्थाना पुनः सम्बुद्धा सम्यग्ज्ञानपरिणता । केव ? सरस्वतीव ! पक्षेऽर्थवशाद्विशब्देनात्र हंसो ग्राह्यः । लासो गमनम् । विना इंसन लासः विलासः, विलासेन भावः विलासभावस्तेन हंसगमनस्थित्येत्यर्थः । द्वारा शरीर सौन्दर्य फूटा पड़ता है। वेषभूषा तथा रंगरूप सुसंस्कृत है, कुलीन पुरुषों के योग्य वार्तालाप है, सदाचार सौन्दर्यके समान धारण करते हैं और दयापूर्ण है। छन्दव्याकरणादि समस्त शास्त्रोके आधार है, समस्त सम्पत्तियोंके निधान है, परस्पर में ही सदृश युगल अंगों तथा व्यञ्जनाकी निधासभूमि है। लौन्दर्य के विकासको विधि हैं, सौभाग्य और वैभवकी सीमा हैं, सौन्दर्य सागर हैं और कलाओंकी चिरस्थायी चन्द्रिका है। कान्ति की काल्पनिक उन्नति हैं तथा प्रीतिके लोकोत्तर पुज हैं फलतः अपमानसे परे हैं ] ॥६५-७२॥
हे रावण! यदि कोई आदि प्रजापति था तो निश्चित ही उसने नारियोको बनानेके लिए . उद्यत उत्तरकालीन ब्रह्माओंके निदर्शनके लिए ही इस सुसंस्कृत घडू सीताको बनाया होगा। [हे धर्मराज !...."इस ग्रामीण घधूकी सृष्टि की होगी] ॥७३॥
__कटाक्ष तथा मनोभावोंके द्वारा समस्त दिशाओंको प्रभावित करती हुई यह सीता (तथा ग्रामीण नायिका) सम्यक् ज्ञान पूर्ण अथवा जागृत सरस्वतीके समान है तथा पड़ा (राम) के अभ्युत्थान ( पद्माकी वृद्धि) की द्योतक है [ सरस्वती भी वि (हंस) रूपी
१.शोभने ध्रुवौ यस्यासौ सुभ्रूः-द० । २. श्लेपः-ब०, ना० । ३. इलेपः-व. ना. ।