________________
द्विसन्धानमहाकाव्यम्
सा, शङ खस्येव प्रोवायां रेखात्रयं दर्शितम्। पुनरलघुश्रोणिरलच्ची श्रोणियस्याः सा विस्तीर्णकाटिरित्यर्थः । पुनः स्निग्धकेशान्तसंततिः स्निग्धा केशान्तस्य सन्ततिः पंक्तिर्यस्याः सा, स्निग्धशब्देनारौक्ष्यं कुटिलत्वं कान्तिमत्त्वं चोकम् । पुनः सुभूः शोभने भ्रुवौ यस्याः सुशन्देन भुवोश्वापाकारत्वं सूक्ष्मरोमता च उक्ता । पुनः मण्ड्रककक्षाश्रीः भेलपादाकृत्तिरित्यर्थः । पुनरुचारू यस्याः सा, चारुशब्दप्राणादूळनिर्लोमत्वं वृत्तानु पूर्वीसौकुमार्यञ्च गदितम् । पुनः रम्यतावधिः मनोहरतायाः सीमेत्यर्थः । पुनः नखैव्य॑ज्यमानोदयाकृतिः व्यज्यमाना प्रकटी क्रियमाणा उदयाकृतिर्यस्याः सा । कथम्भूतैर्नखैः ? कुरवकच्छायः कुरवकवृक्षकलिकासदृशैः । अत्र नखाना लौहित्यं स्निग्धत्वभुश्चत्वं दीर्घत्वञ्च कथितम् । तथा अंगुलिपर्वभिः । कथम्भूतैः ? श्लिष्टैरन्योन्यसंलग्नस्तथा दशनैः दन्तैः शिखराकारैः पक्कदाडिमबीजसदृशैः। अनेन दशनानां स्निग्धत्वं हस्वत्वं दीतिमत्त्वं च प्रकटितम् । पुनः कथम्भूता ? आकारं व्याददाना प्रसादकोपाभ्यां जनितां प्रकृति गृह्णन्ती । कथ म्भूतमाकारम् ? विनीतवेषं विनीतो घेषो यत्र स तथोक्तस्तं विशिष्टजनोचितालङ्कारम् । तथा वाणी व्याददाना कथम्भूतामभिजनोचितां कुलयोग्याम् । तथा च शीलं गृहीतव्रतपरिपालनरूपम् । कथम्भूतम् ? रूपानुरूपं, रूपसदृशम् । पुनः कथम्भूतम् १ उदयान्वितमभ्युदययुक्तम् । अत्र विभूत्यां सत्यां विकारेण प्रतभङ्गो नाभूत् तस्या जानक्या इत्यर्थः । पुनः कथम्भूता । सर्वशास्त्राणां व्याकरणच्छन्दोऽलङ्कारादीनां तथा कामशास्त्राणाञ्च आश्रमः पुनः सर्चसम्पदा समस्तविभूतीनामाकरः सनिः पुनरन्योऽन्यसमयुग्मानव्यन्जनानामुपाश्रयः अन्योऽन्येन परस्परेण समम् तुल्यं युग्मं येषां तान्यन्योऽन्यसमयुग्मानि तानि च तान्यज्ञानि च अन्योऽन्यसमयुग्माङ्गानि च तानि व्यञ्जनानि च अन्योऽन्यसमयुग्माङ्गव्यञ्जनानि तेषां तथोक्तानां नेत्रपाणिपादजवादीनां तिलकालकादीनाञ्चावष्टम्भः । पुमराभिरूप्यत्य रमणीयताया नियतिरवधिः । पुनः सौभाग्यसम्पदः सीमा । पुनः लावण्यस्य पयोराशिः समुद्रः । पुनः कलानां नित्यचन्द्रिका । पुनः कान्तीनां कोऽपि विकाशः। पुनः रागस्य कोऽपि सञ्चयः । पुनः सर्वोपमानदुरात्मा उपमानेभ्यः दूर आत्मा स्वरूपं यस्याः सा तथोक्ता । तत्राबमर्थः जानक्याः स्वरूपमुपमानं चन्द्रादय उपमेया इति ।
भारतीयः-भो युधिष्ठिर ! असौ कर्मतापन्नः वै निदचयेन सर्वः देही समस्तः प्राणी दृश्यताम् । कथम्भूतः १ पटुरित्यादि । सुघटविस्तारसमस्तग्यायनीतिषु सुघटः निश्चयपथमानीतः, विस्तार आभोगः, समस्ता अखिलाः, न्याया अपराधानपराधविचारणादयः विद्वज्जननिर्णीततर्कोक्ताः परमतनिराकरणाः प्रमाणगोचरा वा नीतयः सोमदेवाचार्यप्रणीसनीतिवाक्यानि शास्त्राणि सुघटो विस्तारो यास ता सुघटविस्ताराः, न्यायाश्च नीतरही है ; भृकुटिए सुन्दर और बक्र हैं फलतः मेढककी बगलके आकार है, और जंघाएं अत्यन्त मनोहर हैं, मानो सौन्दर्यकी चरम सीमा ही है। कुरषक पुष्पके समान रक्त तथा लम्बे नखों, सान्द्र तथा चिकने अँगुलियोंके पोरुवों और अनारदाने तुल्य छोटे और घने दाँतोंके द्वारा इसकी उदीयमान सुन्दर आकृति स्पष्ट है। इसके वेष तथा आकार शिष्ट हैं, बोली कुलीन कन्याके ही अनुरूप है। शील और सौन्दर्य परस्परमें अनुरूप है तथा रोषतोषकी मुख-मुद्रादि भी पदके अनुकूल हैं। यह सब शास्त्रोका आश्रम है, समस्त सम्पत्तियों की खान है, एक दूसरेके अत्यन्त समान युगल अंग नेत्र, पाणि, पाद जंघादि तथा तिलादि ध्यञ्जनों का एक मात्र आधार है। कुलीन सौन्दर्यकी तो प्रकृति ही है, सौभाग्य और सम्पत्तिकी सीमा है, लावण्यका पाराधार है और ललित कलाओंकी चिरस्थायी चन्द्रिका है। विविध कान्तियोंका कोई कल्पित चरम विकास है और रागका लोकोत्तर सञ्चय है। [हे धर्मराज ! दूसरी ओर संसारके समस्त शरीरधारियोंको देखें क्योंकि व्यवस्थित रूपसे पल्लवीकृत निखिल न्याय तथा सोमदेवादि कृत नीतियों में कुशल, स्वदारसंतोष व्रतके धारक तथा मदिरा पानसे उत्पन्न मानसिक उन्मत्ततासे परे हैं । कमल सदृश हाथ हैं, अशोक तुल्य पैर हैं, विम्यफल तुल्य ओंठ हैं, नाभि गहरी है, विशाल पुष्ट पक्षास्थल है तथा मुखपर चन्द्रकान्ति है। शंख सदृश ग्रीवा और कमर पतली है, केशपाश चिकना तथा काला है, भृकुटि सुन्दर हैं, मेंढककी पीठके समान उभरी हुई, जंघाएँ सुन्दर हुँ फलतः घे सौन्दर्यकी सीमा हैं | लाल कनैर सदृश नखों, चिकनी धनी अँगुलियों तथा अनारदाने सदृश दाँतोंके
-----------