________________
सप्तमः सर्गः पद्मपाणिरशोका घ्रिः पक्कविम्बाधरोन्नतिः । गम्भीरनाभिरुत्तुङ्गवक्षाश्चन्द्रानना तिः ।। ६६ ।। कम्बुग्रीवाल घुश्रोणिः स्निग्धकेशान्तसंततिः । सुभ्रर्मण्डूककक्षाश्रीश्चारूरू रम्यतावधिः ॥ ६७ ।। नखैः कुरवकच्छायैः श्लिष्टैरङ्गुलिपर्वभिः । दशनैः शिखराकारैर्व्यज्यमानोदयाकृतिः ।। ६८ ॥ विनीतवेषमाकारं वाणीमभिजनोचिताम् । शीलं रूपानुरूपञ्च व्याददानोदयान्वितम् ॥ ६९ ॥ आश्रमः सर्वशास्त्राणामाकरः सर्वसम्पदाम् । अन्योन्यसमयुग्माङ्गव्यञ्जनानामुपाश्रयः ॥ ७० ॥ आमिरूप्यस्य नियतिः सीमा सौभाग्यसम्पदः। लावण्यस्य पयोराशिः कलानां नित्यचन्द्रिका ।। ७१ ॥ विकाशः कोऽपि कान्तीनां कोऽपि रागस्य सञ्चयः ।
सर्वोपमानदुरात्मा वैदेही दृश्यतामितः ॥ ७२ ।। ( कुलकम् ) पटुरिति-साम्प्रतं श्लोकाष्टकैन कुलकेन व्याख्यास्यामः-भो रावण ! वृदयतामवलोक्यताम् । काऽसौ पापना १ थैदेही जानकी | क्य ! इतः प्रदेशे अस्मिस्थाने | कथम्भूता ! आयनीतिषु गतिव्यापारेषु पटुः
मा पुनः सुघटविस्तारसमस्तनी सुशब्दः प्रशंसाओं गृह्यते; तेनायमर्थः-घटस्येच कलशस्येव शोभनो विस्तारों गोस्तौ सुघटविस्तारौ समौ स्तनौ यस्याः सा सुघटविस्तारसमस्तनी सुघटविस्तारावित्यनेन पदेन घटस्येव मास्तत्वं वर्तुलत्वं स्थूलत्वं कठिनत्वञ्च समावित्यनेन पदेन नीचोचभावरा हित्यं स्तनयोर्यस्याः प्रदर्शितं सा नयोका । पुनरपि रहितोदातुष्टात्मा उदारः सकलकलाप्रवीणः । औदार्यधर्मकलितो वा तुष्टो राज्यसौख्यानुगगनेन इष्टभोगानुभवनया वा संहृष्ट आत्मा आत्मीयभावः स्वरूपमित्यर्थः । रहितः निरस्तः उदारस्तुष्ट आत्मा - सा रहितोदारतुष्टात्मा, 'एतेन कनकमृगबधाय तत्पृष्ठसंलग्नतया धावतो रामस्य विरहाकान्ततया सकलपागासु भोगोपभोगसम्भोगेपु चानादरणीयत्वं सीतायाः प्रदर्शितम् | पुनः कथम्भूता ? मदिराक्षी मदिरे मनोज्ञे अक्षिणी यस्याः सा कर्णान्तविश्रान्तनेत्रा वताशया वतशब्दोऽव्ययः खेदवाची, वत आशयो यस्याः सा पाशया पतिबियोगात्सखेदचित्ता । पुनः पद्मपाणिः पद्मे इव पाणी यस्याः सा पुनः अशोकाट निः अशोकसाव इव अंग्री यस्याः सा । पादयोः सौकुमार्यमारक्तत्वञ्च प्रदर्शितम् । पुनः पक्वबिम्बाधरोन्नतिः पक्रतुण्डी
अतिः पुनः गम्भीरनाभिः पुनरुत्तुङ्गवक्षाः उच्चोरस्तला | पुनश्चन्द्राननयुतिश्चन्द्रस्येवानने युतिर्यस्याः । । वर्तुलत्वं कान्तिमत्त्वञ्च प्रदर्शितम् | पुनरपि कथम्भूता ? कम्बुग्रीवा कम्बोरिव सङ खस्येव ग्रीवा यस्याः
इधर इस सीताको देखिये जिसकी समता कोई भी उपमान नहीं कर सकता है क्योंकि गमनकी लीलामें यह पक्ष है, सुन्दर कलशोकी गोलाई, उतार चढ़ाव सदृश स्तन है, इसका आत्मा अत्यन्त उदार और तृप्त है, नेत्र मादकतासे भरे हैं तथापि इसका मन कालुयसे रहित है। हाथ कमल ही है, चरण अशोकपत्र ही है, पके विम्बफलोंके समान ही अधरोंकी शोभा है, नाभि गहरी है, घक्षास्थल उभरा हुआ है, मुखकी कान्ति चन्द्रमातुल्य है, ग्रीवा शंखके समान है, कटि अत्यन्त सूक्ष्म है, जिसपर चिकने लम्बे केशोंकी लट झूम
१. यः कुरषको वृक्षविशेषः । कुरचकग्रहणात्कुरचककलिकाना ग्रहणम् । यथा आन इत्युच्यमाने भाभ्रफलानां ग्रहणं जायते ।