________________
द्विसन्धानमहाकाव्यम्
वेगिनीमिति-भो रावण ! स्यन्दनक्रियां रथव्यापार न पश्यामि नेक्षे । कथम्भूतां न पश्यामि ? दीनां म्लानाम्, अपि तु पुष्टां पश्यामीति भावः । कथम्भूतां सतीम् ? वेगिनी वेगवतीम् । क १ इह दण्डके । तथा च न पश्यामि । काम् ? कुञ्जराजिश्रियं कुञ्जराणामाजिस्तस्या भीस्ताम् समाजसमरशोभाम् । कथम्भूतां न पश्यामि ? दीनामपि तु पुष्टां पश्यामीति भावः । कथम्भूताम् ? उच्चैस्तीक्ष्णाङ कुशमुखोद्यतामतितीक्ष्णमणिमुखसङ कुचितानाम् | अनेन भद्रत्वं राजवाहनत्वं च गजानां प्रदर्शितमिति ।
___ भारतीयः- इह प्रदेशे नदीनां तरङ्गिणीनां स्यन्दनकियां लवणच्यापारं पश्यामि । कथम्भूताम् ? वेगिनी रयवती तथा कुञ्जराजिश्चियं झाटकवृन्दशोमां पश्यामि । कथम्भूताम् ? उच्चैरुच्चो पुनस्तीक्ष्णा निरीक्षणीयां पुनः कुशमुखोद्यतां दर्भाग्रनिर्भिन्नाम् ।। ६२ ।।
सर्वत्र विषयेऽमुष्मिन्भ्रान्तदृष्टिरितस्ततः ।
न पश्यामि क्वचित्तीवं द्विषतां खरदूषणम् ॥६३॥ सर्वत्रेति-हे रावण ! अहं शूर्पणखा स्वरदूषणं रावणश्यालकं वचित्करिमश्चित्स्थाने न पश्यामि । कथम्भूतम् १ द्विषतां शत्रूणां तीव्र सोढुमशकाम ! थम्भूताहम ? गर्वनामभिः दिपने सपने मण्डके भ्रान्तदृष्टिः प्रचलितलोचना।
__ भारतीयः हे युधिष्ठिर ! अहं द्विषतामरीणां तीव्र निर्दयं खरदूषण निष्ठुरापराधं न पश्यामि । शेषं प्राग्वत् ।। ६३ ।।
देव किंबहुनानेन साधुनाऽसाधुनाथवा ।
निष्पश्चिममिदं पश्य नेत्रमात्राखिलेन्द्रियः ॥६॥ देवेति-हे देव त्वामिन् । किम् ? 'अत्र किमिति शब्दः प्रतिषेधाभिधायी द्रष्टव्यः । अव्ययानामनेकार्थत्वात् । कि पूर्यते अनेन परिजल्पितेन । कथम्भूतेन ? बहुना प्रचुरेण पुनः साधुना मनोजेन अथवा असाधुनाऽ. मनोशेन निष्पश्चिममद्वितीयमिदं वक्ष्यमाणं नेत्रमात्राखिलेन्द्रियः सन् नेत्रमात्राणि नेत्रयोविलीनानि सकलानि स्पर्शनादीनीन्द्रियाणि यस्य स त्वं पश्य नेत्रेन्दिये सकलानीन्द्रियाणि प्रवेदय दृश्यतां सावधानो भवेत्यर्थः ।।६४||
पटुः सुघटविस्तारसमस्तन्यायनीतिषु । रहितोदारतुष्टात्मा मदिराक्षीवताशया ॥६५॥
हे रावण ! यहाँपर अत्यन्त तीव्र गतिसे चलते रथोको देखती हूँ-उनमें ढिलाई नहीं है; नुकीले अंकुशके संकेतपर चलनेके लिए प्रस्तुत हाथियों की पंक्तिकी शोभा भी सोपरि है। [ हे धर्मराज इस ऋतु में नदियोंके प्रवाहकी गति तेज दिखती है तथा देखने योग्य, अत्यन्त सुन्दर कांसकी धारसे कटी हुई कुञ्ज समूहकी शोभाको देखता हूँ ] ॥६॥
इस पूरे क्षेत्रमें इधर-उधर सब तर५. नजर घुमाकर भी में सूर्पणखा शत्रुओंके लिए दारुण तुम्हारे बहनोई खर-दूषणको कहींपर भी नहीं देख पाती हूँ 1 [ इस क्षेत्र में इधर-उधर सब ओर नजर गड़ाकर देखनेपर भी कहींपर शत्रुओंके तीन अपराधका पता नहीं लगता है ] ॥६३॥
हे रावण ! इस विषयकी भली अथवा बुरी इस विस्तृत चर्चाको जाने दीजिए । तथा आप ही सब इन्द्रियोंकी शक्तिको नेत्रोन्मुख करके पहिले कभी न देखी हुई इसको (सीताको) देखिये। [हे धर्मराज ! यह ऋतु मनोश है अथवा साधनविहीनों के लिए कष्टकर है। इसका लम्बा वर्णन करनेसे क्या लाभ है ? इस अभूतपूर्व रमणीयताको देखिये और देखते-देखते नेत्रेन्द्रिय मात्र हो जाइये ] ॥४॥
१. श्लेषः-ब., ना।