________________
सतमः सर्गः
Rom
भारतीयः-असौ संग्रामदुर्गान्तभूमिः समीचीनग्रामप्राकार मध्यावनिः अरौद्रत्वं प्रसन्नत्वं पत्ते । करभूतम् ? परमुस्कृष्टम् । कथम्भूता १ असिधारावतैः असिधारेव व्रतं योषां तैः पररामासहोदरैः सत्पुरुषैः यद्रा हड़तपश्चरणादिवतधुरन्धरैः योगिभिश्चिता पुनः नरकपालिनी नरान् केन सुखेन पालयतीति सा तथोक्ता ॥५९||
प्रभञ्जनाकुलाशोकभिन्ना पुन्नागसंहतिः ।
एतस्मिन्नीदृशं कालं प्राप्य राजन राजती ॥६॥ प्रभञ्जनेति-हे राजन् भो रावण ! न राजति न शोभते। काऽसौ ? पुन्नागसंहतिः सत्पुरुषसमूहः । किं कृत्वा ? पूर्व प्राप्य वा । कम् ? कालं लक्ष्मणम् । कथम्भूतम् ? ईदृशम् । क्व ? एतस्मिन्नत्र दण्डकाख्ये बने । कथम्भूता सती ? प्रभञ्जनाकुला प्रध्वंसव्यग्रा । पुनः शोकभिन्ना मनःक्लेशजनितान्त:सन्तापतप्ता ।
भारतीयः-हे राजन् ! पुन्नागसंहतिः पुन्नागा वृक्षविशेषास्तेषां संहतिः न राजति, अपितु राजत्येव । किं कृत्वा ? कालं बरतमायं प्राप्य । कथम्भूता ? प्रभन्न नाकुलाशोकभिन्ना प्रभजनेन वायुना आकुलैरशोकैर्वृक्षविशेर्भिन्ना वाताहतपिण्डीद्रुमभिश्रीभूता ॥६॥
नृपहेतुरगान् पश्य त्वं लक्ष्म्या ज्वलितानिमान् ।
चैरिदावाग्निसन्तापविदग्धान् पतितानितः ॥६॥ नृपेति-हे साप भो रावण ! पश्य निरीक्षस्व | कोऽसी ? ल्यम् । कान् ? इमाञ् तुरगान् । कथम्भूतान् ? पतितान् | छ. ? इतः प्रदेशे । पुनः कथम्भूतान् ? ज्वलितान् शोभितान् । कया ? लक्षम्या शरीर शोभया । पुनः कथम्भूलान् ? रिदावाग्निरान्तापविदग्धान् चैरिणश्च ते दादाग्नयश्च, तेषां सन्तापस्तेन विदग्धान् विपचवनवह्निमत्मीकृतान् ।
भारतीयः-हे प युधिष्ठिर ! पश्य । कोऽसौ ? त्वम् ! कान् ? इमान् अगान् वृक्षान् । किविशिष्टस्त्वम् ? हेतुः कारणम् । कस्याः ? लक्ष्म्याः श्रियः । कथम्भूतान् ? पतितान् । क ! इतः अत्र । कथम्भूतान् ! ज्वलितान् दीप्तान् | पुनः कथम्भूतान् ? थैरिदावाग्निसन्तापविदग्धान् वैरीच वैरी, स चासौ दावाग्निश्च, तस्य सन्तापः । तेन विदग्धान् ॥६॥
वेगिनीमिह पश्यामि नदीनां स्यन्दनक्रियाम् । कुञ्जराजिश्रियं चोच्चैस्तीक्ष्णाङ्कशमुखोद्यताम् ॥६२॥
ब्रह्मचर्यादि असिधारा व्रतोंके पालक लोगोंकी निवासभूमि, मनुष्यमात्रका सुखपूर्वक पालन पोषण करती यह आदर्श ग्रामोंकी चारदीवारीके भीतरको भूमि अत्यन्त करुणामय रूपसे युक्त है ॥५९॥
हे राक्षसराज ! सर्वथा विनाशसे व्याकुल, शोकके कारण भग्न-मनोरथ नागवंशी श्रेष्ठ पुरुषोंकी जाति यहाँपर इस समय ऐसे दुर्दिनको प्राप्त होकर शोभित नहीं हो रही है।
हे धर्मराज ! प्रबल वायुवेगसे पीड़ित अशोक वृक्षोंसे टकरायी पुन्नाग वृक्षोंकी कतारें यहाँपर इस सुन्दर शरत् ऋतुको प्राप्त करके क्या शोभित नहीं होती है ? अपितु विशेष रूपसे शोभित हो रही है ॥६॥
___ हे लंकेश्वर ! शरीरकी शोभासे जगमग, शत्रुओंकी सेनारूपी दावाग्निको लपटों में भस्मीकृत और इधर उधर गिरे इन घोडोंको आप देखें । [समस्त सम्पत्तिके निधान हे धर्मराज ! शत्रुभूत वनाग्निकी लपटोंके द्वारा जलाये गये तथा अब भी धधकते हुए इन वृक्षोको आप देखें] ॥६१॥
१, इलेपः-ब०, ना० । २. श्लेपः-ब०, ना० । ३. श्लेपः-ब०, ना० ।