________________
सनमा साः
१२९ भारतीयः पशः-हे प्रभो, हे विभो युधिष्ठिर ! अगजाः पर्वतनाः शिखिनः मयूराः शङ्कया भीत्या विद्रवन्ति, अपि तु न ; शङ्कां विहाय निःशङ्कीभूत्वा खादन्तीत्यर्थः । कुतः १ अमुतः प्रदेशात् । किं कृत्वा ? पूर्व विलोक्य । किम् ? पद्मरागप्रमाजालं. किचल्ककान्तिश्रेणिम् | कासु ! वनराजीषु पयःपशिष्विति ॥४९॥
शस्यकं हरितग्रासबुद्ध्या वातमजा मृगाः।
दौकन्ते चाफ्यन्त्यस्मिश्चलानामीशी गतिः ॥५०॥ शस्यकमिति बातमजाः वातमजन्तीति वातमजाः मृगाः हरितग्रासबुद्ध्या शस्यकं नीलमणिं ढौकन्ते आनयन्ति अपयन्ति च परित्यजन्ति च । क्व ! अस्मिन् प्रदेशे, युक्तमेतत्, हा कष्टं चलानां प्राणिनामीदृशी गतिः स्यात् ।
भारतीयः-वातमजा मृगाः हरितपासबुध्या अल्पं शस्य शस्यकं क्षुद्रधान्यं ढौकन्ते अपयन्ति च । शेषं प्राग्वत् ॥५०॥
एषा पक्कफलाशालिसम्पदम्भोजशालिनी ।
बहशोभास्थली लाति मोहनीयातिरम्यताम् ॥५१॥ एषेति-एषा स्थली अतिरम्यामतिरमणीयता लाति आदते । कथम्भूता ? पक्वफलाशालिसम्पत् पक्वे फले आशा यस्याः सा, पक्वफलाशाऽलिसम्पद्यस्यां सा पक्वफलेच्छुभ्रमरसमूहा । पुनः । अम्भोजशालिनी पद्म. शोभिनी । पुनः बहुशोभा प्रचुरदीप्तिः पुनः मोहनीया मोहोत्पादिका ।
भारतीयः-याति व्रजन्ति । का ? एषाऽलिसम्पत् । काम् ? रम्यताम् | मनोशताम् । बहुशो वारंवारम् । कथम्भूता ! पश्चफलाशा पुनरम्भोजशालिनी पद्मराजिता पुनः भास्थलीलातिमोहनी भायां तिष्ठ. तीति भास्था, भास्था चासौ लीला च भास्थलीला तयाऽतिमोहनी मोहोत्पादिका पिङ्गदीप्तिस्थितशोभयामोहनीति ॥५१॥
अपि चामीकरिकुलैः सुतरामाकुलैर्युताः । सिंहकेसरसञ्छन्ना बहुधान्यातिदुर्गमाः ॥५२॥ रम्यभावोदयादिक्षु द्राक्षापूगैरलङ कृताः ।
ग्रथिता नागवल्लीभिः स्फुरन्तीभिरितस्ततः ॥ ५३ ।। जल-स्थलोंमें व्याप्त कमलोंके पराग और कान्तिके विस्तारको देख कर क्या उर कर इस घनसे भागते हैं ? अपितु निशंक होकर कमल-परागका पान करते हैं ] ॥४९॥
. हे रावण ! इस वनमें वायुसे भी द्रुतगामी हिरण हरी घास समझ कर नीलमणियोंके पास जाते हैं और निराश होकर लौटते हैं । ठीक ही है, चंचलोको यही गति होती है। [हे युधिष्ठिर ! इस देश में बकरे तथा हिरण नवजात धान्यकी सुगन्धसे आकृष्ट होकर हरी हरी घास खानेकी इच्छासे जाते हैं किन्तु भगा दिये जाते हैं, लोलुपोका यही हाल होता है ] ॥ ५० ॥
सब ओर पके फलोंसे व्याप्त, गूंजते हुए भौरोके समूहसे घिरी कमलिनी युक्त अत्यन्त सुन्दर और मनमोहक यह भूमि रमणीयताकी अति है।[पके फलोपर मुग्ध, कमलोंके द्वारा उद्दीप्त, कलामय क्रीडाके कारण अत्यन्त उन्मत; यह भौरोंकी • शोभा सौन्दर्यका चरम विकास है ] ॥५१॥
__ अन्वय-अस्मिन् सुतराम् आकुलैः करिकुलगुंता, सिंहकेशर-सम्छन्ना, बहुधा-अन्यातिदुर्गमाः, रम्यभावोदया, विक्षु द्राक्षापूगैरलंकृताः, इतस्तप्तः स्फुरन्तीभिः नागवल्लीभिः प्रधिता, सेन्यामा, मानरहिता दुमाकुला भ्रष्टापदोपेतसंचारा अमी सानुभोगाः श्रियं दधति ।
१. अत्र कृतः शरत्कालपरामर्शः । २. भ्रान्त्यर्थान्तरन्यासी-ब०, ना० । ३. इलेषः-०, ना० ।