________________
१२८
द्विसन्धानमहाकाव्यम् कथम्भूताः ? सङ्गताः घनाः परस्पर मिलिताः पुनः लत्तोपेता वस्तीयुक्ताः । यद्वा श्रीमत्तरलतापता श्रीः शोभाः मत्ताः क्षीवा रलाः मधुपाः तोपः समूहः मत्ताश्च ते रलाच मत्सरलाः मत्तरलानां तोपः मत्तरलतोपः श्रीश्च मत्तरलतोपश्च श्रीमनातोपौ तायामितानाभीयालोमाः मुनरपि कथम्भूताः ? गलन्मूर्धप्रसूनकाः; गलन्ति पतन्ति मूर्द्धभ्यः शिखरेभ्यः प्रसूनानि कुसुमानि येषां तैः । करमात् ? शाखोन्मन्यनोत्करपात् शाखाविलोडनो कम्पात् । कथम् ? 3 स्फुटं पुन: सुग्लाः म्लानाः पुनः निजघनाभोगाः स्वनिविडविस्ताराः पुनः न्यग्रोधपरिमण्डलाः न्यग्रोधस्येव वटवृक्षस्येव परिमण्डलं बुघ्नं येषां ते तथोक्ताः । पुनरपि कथम्भूताः ? उद्धृतापाण्डुरदयामविटपायतबाहवः उद्धृताः उद्दण्डाः, आपाण्डुर- श्यामाः ईपच्छुक्लश्यामाः उद्धृताश्च ते आपाण्डुरस्यामाश्च उद्धृतापाण्डुरझ्यामाः ते च ते विटपाश्च उद्धृतापाण्डुरश्यामचिटपाः क्षुद्रशास्खास्त एवायता दीर्थाः बाचो हस्ताः येषां ते तथोक्ताः । पुनः संक्षिप्तबन्धुरस्कन्धाः ह्रस्वमनोहरशाखाजन्मस्थानाः । पुनः प्रवालबहुलनियः प्रबालानां कोमलपलवानां बहुला प्रचुरा श्रीः शोभा येषां ते तथोक्ताः । पुनः कान्ता मनोशाः, अथवा के जलमन्ते समीपे येषां ते कान्ताः।
मारतीयः-हे युधिष्ठिर, ब्रजकान्ता गोप्यश्च कासति । कया ? प्रियवल्लवलीलाल्या प्रियगोपकटाक्षमालया । क्व १ इतः प्रदेशे । कथम्भूताः सत्यः ? सङ्गताः मिलिताः । पुनः श्रीमत्तरलतोपेताः श्रीमत्यश्च तास्तरलतोपेताश्च श्रीमत्तरलतोपेताः शोभावच्चञ्चलत्वयुताः । पुनः सरला: ऋजवः पुनः गलन्मूर्द्धप्रसूनकाइच्यवन्मस्तककुसुमाः । कस्मात् ? पैशास्त्रोन्मथनोत्कम्पात् वैशाखो मन्थनदण्डः तस्य यदुन्मन्थन तस्मात् य उत्तम्पस्तस्मात् मन्थनदण्डविलोडनोर्बकम्पनादित्यर्थः । पुनः सुम्ला निधनाभोगो यासां ता अतिक्लेशप्राप्तटिमध्यप्रदेशाः सव्यपत्रिकप्रदेशा इत्यर्थः । पुनः न्यग्रोधपरिमण्डलाः तिर्यग्रोधकटिप्रदेशाः । पुनरुतापाण्डुरदयामविटपायतबाह्यः उद्धृतापायछुरश्यामविटपा वतुलेषत्पाण्डुरश्यामविटपा इवायता बाबो यासां ताः पुनः संक्षिप्तबन्धुरस्कन्धाः व्यापारितमनोज्ञांसाः पुनः प्रवालबहुल श्रियः प्रकृष्टकेशप्रचुरश्रियः४७-४८॥
पद्मरागप्रभाजालं विलोक्य शिखिनो गजाः ।
शङ्कया वनराजीषु विद्रवन्त्यमुतः प्रभो ।।४९।। पझेति-हे प्रभो, हे स्वामिन् ! अमुतोऽस्मात्प्रदेशात् गजाः हस्तिनः विद्रयन्ति । किं कृत्वा । पूर्व पद्मरागप्रभाजालं शोणमणिप्रभासमूह विलोक्य निरीक्ष्य | कया ? शिखिनः दावाग्नेः शङ्कया भ्रान्त्या । कासु ? वनराजीपु कान्तारश्रेणिषु ।
रगड़नेके कारण जो कम्प होता है उसके द्वारा चोटी तक के फूल झर जाते है और मुरझा जाते हैं। इन वृक्षोंकी गोलाई बहुत बड़ी है, वट वृक्षके समान इनका विस्तार है (४७) ऊपर तक चली गयीं श्वेत रक्त अथया श्यामल शाखाएँ ही इनकी लम्बी भुजाएं हैं, इनके तने सुन्दर और कम ऊँचे हैं तथा नूतन सुकुमार पत्रोंने इनकी शोभाको अनेक गुणित कर दिया है । (४८) [ लक्ष्मीनिवास युधिष्ठिर ! यहाँपर नजकी स्त्रियोंकी शोभा व्याप्त है क्योंकि प्रेमी गोपोंके कटाक्ष उनपर बरस रहे हैं, सरल होकर भी थे चंचलतासे पूर्ण हैं, उनका आचरण समीचीन है, मथानीको चलानेके कारण उनके शिरके भूषण फूल विखर गये हैं, जंघाएँ ऐसी पुष्ट और विस्तृत हैं कि वे थक जाती हैं, कटि प्रदेश विस्तृत और घर्तुल है, कोमल शाखाओं के समान सुकुमार तथा लम्बी भुजाओंको वे लीलाले उठाये हैं, सुन्दर कंधे ढले हुए हैं तथा लम्वे लम्बे केशोंने उनकी शोभाको अनन्त गुणित कर दिया है ] ॥ ४६-४८॥
। हे रावण ! पद्मराग मणियोंकी फैली हुई लाल लाल कान्तिको देखकर दावानलकी आशंकासे हाथी इस जंगलसे दूसरे जंगलोंको भाग आते हैं। [ हे धर्मराज ! पर्वती मयूर
१. श्लेपः-१०, ना