________________
१२४
द्विसन्धानमहाकाव्यम् पयोधरभराक्रान्तनितम्बालसविक्रमाः ।
तन्वीः स्पर्शसुखोत्सङ्गा नानाकुसुमवासिताः ॥३४॥ पयोधरेति-अधुना कुलकेन व्याख्यास्यामः। अयं देशः 'दरीगुहा बिभर्ति धारयति । कथम्भूताः । पयोघरभराकान्तनितम्यालसविक्रमाः पयोधराणां मेघानां यो भरस्तेन आक्रान्ता ये नितम्बाः सानवस्तैरलसाः धीनां पक्षिणी क्रमाः पादविक्षेपाः यासु ताः पुनः तन्वीः शक्ररारहितत्वाञ्च लम्वी: मृद्वीरित्यर्थः । पुनः स्पर्शसुखोसङ्गा स्पर्शसुख उस सत्य यास ताः . सानाकुसुमवासिताः विविधपुष्पसुरभीकृताः ।
भारतीयः-अयं देशः तन्धीः कामिनीः बिभर्ति । कथम्भूताः तन्वीः । पयोधरभराकान्तनितम्बालसविक्रमा पयोधरमरेण स्तनभारेणाक्रान्ती यो नितम्बः कटि प्रदेशस्तेन । अलसौ मन्दी विक्रमौ चरणौ यासां ताः । शेपं समम् ||३४||
सानुवृत्तोरुसम्भोगा गम्भीरावर्तनाभिकाः ।
रम्याधरोदरीभृताः प्रारोहचिकुरश्रियः ॥३५॥ सान्विति-पुनः कथम्भूताः । सानुवृत्तोसम्भोगाः सानौ प्रस्थे वृत्तो वतु सः उर: वरिष्ठः सम्भोगो विस्तारो यास ताः पुनः गम्भीरावर्तनाभिकाः गम्भीरः अतलस्पर्शी आवत्तों जलनमो यस्याः सा नाभिः मध्यप्रदेशो यास ताः पुनः रम्याः पुनः घरोदरीभूताः घरायाः भुवोऽनुदरमुदरं भूताः धरोदरीभूताः पुनः प्रारोहचिकुरश्रियः प्रारोहाः वृक्षनेत्रा एव चिकुराः वे.शास्तैः श्रीः शोभा यासां ताः ।
भारतीयः-अयं देशः तन्वीः त्रिभर्ति । कथम्भूताः ? सानुवृत्तोरसम्भोगा: बमवृत्तजधन विस्तारसहिताः। पुनः रम्याधरोदरीभूता रम्याण्वधरोदराणि यासां ताः रम्याधरोदयस्तादशीभूताः रम्याधरोदरीमृताः पुनः प्रारोहचिकुरश्रियः प्रारोहाणामिव चिकुरश्रीः केशशोभा यासां ताः ॥३५।।
युक्ताः कुशलताभोगैरुत्कटाक्षाः शुभाननाः ।
कान्ता विभर्ति देशोऽयमस्मिन्नुच्चैस्तलोदरीः ॥३६॥ युक्ता इति-अयं देशः दरीः बिभर्ति । कथम्भूत दरीः १ कुदालताभोगैः दर्भवाहीसमूहैर्युक्ताः समन्विताः पुनरुत्कटाक्षा उत्कटा उग्रा अक्षा विभीतकवृक्षाः यासु ताः । पुनः शुभानना रम्यद्वारप्रवेशाः पुनः कान्ताः के जलमन्ते समीपे यासां ताः । कथम्भूतो देशः ? उच्चैताल उच्चभूमिकः अस्मिन् दण्डके।
इस देशके पर्चतोंमें पेसी गुफाएं हैं जिनमें पक्षिलोग धीरे-धीरे निशंक भावसे चलते हैं क्योंकि गुफाओं वाले छोटे-छोटे शिखर मेघौकी घटासे घिरे रहते हैं। वे गुफाएँ पतली हैं, सुगन्धसे भरी है, (३४) शिखरके भीतर उनकी परिधि विस्तृत हो गयी है, उनका वृत्ताकार अन्त अत्यन्त दूर है, वे सुन्दर हैं तथा पृथ्वीके उदरके समान हैं, चारों तरफ उगी दूब, वृक्षोंके अंकुर आदि उनके केशसे प्रतीत होते हैं । (३५) कांस-टताओंके विस्तारसे व्याप्त, साँचर नमकसे भरी, सुन्दर प्रवेश द्वार सहित तथा जलाशयके पास स्थित हैं और अत्यन्त गहरी हैं (३६) [ इस देशमें स्तनोंके भारसे झुकी; नितम्यभारसे मन्धरगामिनी, कृश देहधारिणी, स्पर्शन इन्द्रियके सुख ( संभोग)की निमित्त, विविध प्रकारके पुष्पोसे सजी (३४), आनुपतिक वृद्धि युक्त अंधाधारिणी, गहरी गोल नाभिवर्ती, सुन्दर ओष्ठ उदर धारिणी, अंकुरोंके समान सुन्दर केश शोभित (३५) भोगोंके सेवनमें दक्ष, कटाक्ष विक्षेपमें पारंगत, मनोहर मुखवती तथा अत्यन्त कृश उदरधारिणी कान्ताएँ है ] ॥ ३६ ॥
इस देशकी अनुकूल बहती नदियोंका प्रवाह जब मेघोंकी घटासे आक्रान्त होता है तब इनको पार करनेमें पराक्रम ठंडा पड़ जाता है किन्तु इस ऋतु (शरत् )में ये पतली
१. प्रकरणप्राप्तस्वात् कान्ता नद्यर्थेऽपि संभवति । २. पयोधराणां भास्तेनाकान्तनितम्यास्तरका साथ ते वयश्च तेषां क्रमः पादविक्षेपो यासु ताः-प०, द० । ३. अतलस्पर्शः-प०,द० ।