________________
सप्तमः सर्गः
१२३
भारतीयः - ३ राजन् ! फलशालिने फलैरुपलक्षितं यच्छालिबनं तस्मिन् कामनीयकं पश्य । कथम् ? भरमत्यर्थम् । कथम्भूते ? भूरिस्तम्बे बहुकाटकसमूहे । पुनः एकान्ते विजने पुनः कपिशताकीर्णे कपिशतया पिङ्गतया व्याप्ते ||३० ॥
शत्रूणां दण्डक क्षेत्रमप्रवि (चे) श्यमिदं घनम् । अभीष्टस्तम्बकरिभिरवगाडं विलोकय ||३१||
शत्रूणामिति इदं प्रत्यक्षं दण्डकक्षेत्रं दण्डकारण्यं विलोक्य निरीक्षस्त्र । कथम्भूतम् ? शत्रूणामप्रवि( ये ) इयं प्रवि (वे ) मशक्यं पुनरभीष्टस्तम्बकरिभिः न विद्यते भीषां तेऽमियः वे च तेश्च ते स्तम्बकरिणश्च तैः निर्भयाभितमत्तगजैरवगाढं व्याप्तम् 1
भारतीयः- हे शत्रूणां दण्डक । इद क्षेत्रं विलोकय । अभीष्टतम्यकरिगिरभिलषितप्रीहिभिरप्रकृष्टपच्यशालिभिरित्यर्थः । अवगाढं व्याप्तम् । शेषं तुल्यम् ॥३१॥
अस्मिन्नद्रावितस्थाने गहने पुण्डरीकणि | प्रफुल्ला नोकच्छन्ने नातिराजति वासरः ||३२||
अस्मिन्नितिः - अस्मिन्नद्री इतः स्थाने गहने बने वासरः दिवसः नासिराजति न शोभतेतराम्, कथमूतेऽद्री ? पुण्डरीकणि व्याभवति पुनः प्रफुल्लानोकच्छन्ने विकसितक्षाच्छादिते ।
भारतीय:- वा इवार्थेऽस्मिन् गहने सरः सरोवरं किमिव नातिराजति अपि तु अतिरात्येव । कथम्भूते ? अद्रावितस्थानेऽनुपद्रुतप्रदेशे पुनः पुण्डरीकणि सकमहे, शेर्पा सम्म् ||३२|| नातिक्रामन्ति सरितो गतिस्खलिवदूषिताः । अस्मिन्नेकानुकूलत्वं यान्ति गेहेऽङ्गना इव ॥ ३३॥
नेति - सरितः नद्यः नातिक्रामन्ति नातिद्धन्ते । कथम्भूताः १ गतिस्वति दूषिताः गतेः स्खलितभेव दूषितं यासां ताः गतिस्खलनदोषवत्य इत्यर्थः । तथा यान्ति गच्छन्ति । किम् ? एकानुकूलत्वम् । क ? अस्मिन् प्रस्तावे । का इव ? अङ्गना इव कामिन्यो यथा । क ? गेहे बेसनीति सम्बन्धः ॥ ३३ ॥
हाथियों युक्त बनके सौन्दर्यको देखो । [ हे युधिष्ठिर ! आप अनेक तनोंसे घन, एकान्त फले हुए अतएव भूरे भूरे शालिवन के सौन्दर्य को देखें ] ॥ ३० ॥
निर्भय असंख्य मप्त हाथियोंसे भरे हुए और अत्यन्त घने फलतः शत्रुओंके प्रवेशके लिए कठिन इस दण्डक भूमिको देखिये । [ हे शत्रुओं को दण्ड देने में समर्थ धर्मराज ! बिना चोये ही उगी प्रिय धानसे व्याप्त अतएव घने तथा बीच मेंसे जाने लिए अयोग्य इस खेतको देखिए ] ॥ ३१ ॥
फूले वृक्षोंसे ढके, ध्यानों (पुण्डरीक ) से व्याप्त इस पर्वत अथवा इस गहन वनमें दिन भी अच्छा नहीं लगता है । [ विकसित कमलयुक्त पूर्णरूप से खिले फूलोंसे ढके वृक्षयुक्त इस उपद्रवरहित गहन स्थानपर क्या तालाब अत्यन्त मनमोहक नहीं लगता है ? || ३२ ॥
प्रवाह पलटने के कारण हानि करने में समर्थ नदियाँ भी इस क्षेत्रमें ताँका लंघन नहीं करती हैं । घरमें कुलीन अंगना के समान वे पूर्ण रूपले अपने किनारोंके ही भीतर बहती हैं । [ आचरण में शिथिलताओं के दोष के कारण इस देशमें लियाँ मर्यादाओंका उल्लंघन नहीं करती हैं । शरत्कालीन नदियोंके समान एकपतिले व्रतका निर्वाह करती हैं ] ॥ ३३ ॥
१. श्लेषः - ब० ना० । २, श्लेषः ब०, ना० । ३. श्लेषः- ० ना० । ४. उपमा-२०, ना० ।