________________
द्विसन्धानमहाकाव्यम्
भारतीय:- अशी दुर्भाधिनः रिपुरस्ति । तत्तस्मादेव विष्णुः तव बलं स्यात् । अन्यच्छेषं पूर्ववत्' ||२६|| प्रभाविशारद वीर्यं तवोद्योगाय दीप्यते ।
निर्वाणाय परं तत्त्वमाध्यात्मिकमिवाखिलम् ॥ २७॥
प्रोति- प्रभाविशारदं प्राणा विशारदं पवीत वीर्यम उद्योगाय दीप्यते स्फुरति । कस्मै १ किमिव ? आध्यात्मिकमध्यात्मभवमखिलं समरतं परं तत् निर्वाणाय मोक्षाय इव ।
१२२
भारतीयः - शारदं शरदि भवं प्रभावोऽस्यासीति प्रभावि प्रौढिमत् यद्वा प्रभवत्येवं शीलं प्रभावि दीप्तिरक्षकम् । शेषाः योजनाः प्राग्वत् ॥२॥
देवावदातवितता दिशः सह विहायसा ।
चयन्ति विना विघ्नात्सिद्धि हस्तगतामिव ॥२८॥
देवरि हे देव दिशः जायाः विहायया सह नमसा साश्रमवदातवित्ताः नैर्मल्यं प्राप्ताः सन्त्यः विघ्नादिना अन्तरायाहते सिद्धि चिन्तितवस्तुभाति हस्तगताभिक सूचयन्ति वदन्ति ||२८||
मृदुराश्वासजननः खरदण्डविघट्टनः ।
कृतकृत्योऽधिकारी तवार्यान्वीपिकोऽनिलः ॥ २९ ॥
मुद्विति-हे आर्य स्वामिन्, अनिलो वायुरधिकारीव नियोगीव आन्वीपिकोऽनुकूलते। कथम्भूतः ? मृदुः सन्दः पुनः आश्वासजननः शीतलः पुनः खरदण्डविघटनः कमल्स्पर्शित्वात्सुरभिरित्यर्थः । अधिकापि मृदुमापित्वात् मृदुरास्थासजननः प्राणिनामाप्यायनोत्पादकः पुनः खरदण्डनः खोदण्डो येषां ते खरदण्डाः शत्रुन्नृपास्तेषां विघट्टनो विध्वंसकः पुनः कृतकृत्यः कृतकार्यः । अत्र रामायणपक्षे रावणप्रयाणे पवनानुकूलत्वं प्रोक्तम् ।
भारतपक्षे - शारदवायु गुणाः प्रोकाः ||२९||
भूरिस्तम्बेरमेकान्ते फलशालिवने घने ।
राजन् कपिशताकीर्णे पश्य त्वं कामनीयकम् ||३०|
भूरीति- हे राजन् ! त्वं फल्याविने फलैः शाल्त इत्येवं फलशालि तत्र तद्वनं तस्मिन् कामनीय कं निरीक्षस्व | कथम्भूते ? भूरिस्तम्बेरमे भूनः स्तम्बेरमा यस्मिन् तस्मिन् कपिशतैराकीर्णे वानरशतसङ्कुले |
साधनों से अत्यन्त सुसजित है तथापि वासुदेवकी उपस्थिति हमारे पक्षको पुष्ट करेगी जैसे शुक्लपक्ष चन्द्रमाको करता है ] ||२६||
परमोत्कृष्ट समस्त, आध्यात्मिक तत्व जिस प्रकार निर्वाणकी प्राप्तिके लिए होते हैं। उसी प्रकार हे रावण ! प्रतापसे उद्दीत आपके पराक्रमकी शोभा भी पुरुषार्थ में है । [ हे धर्मराज ! अत्यन्त प्रभावपूर्ण शरदऋतुके समागम से आपके पराक्रमकी भी सार्थकता शत्रुविनाश करने में है ] ॥२७॥
हे देव आकाशके लाथ-साथ अत्यन्त निर्मल और विस्तीर्ण दिशाएँ भी सूचित करती हैं कि किसी विघ्न वाधा के बिना ही कार्य होगा अर्थात् सिद्धि मुट्ठी में आ गयी है ॥२८॥
नम्र लोगों में विश्वास उत्पन्नकर्ता, तथा उग्र लोगोंको दण्डके द्वारा ध्वस्त करनेमें समर्थ सफल अधिकारीके समान अनुकूल बहती हवा [ मन्द, श्रान्तिहारक, कमलके फूलोमेंसे यहता मनोहर शरद् ऋतुका पवन ] भी आपके अनुकूल चल रही है ॥२९॥
हे रावण ! फलोंसे शोभायमान, शान्त तथा सघन, सैकड़ों बन्दरोंसे व्याप्त एवं अनेक १. इलेपः- ० ना० । २, श्लेषोपमा व० ना० । ३. उत्प्रेक्षा ब०, ना० । ४. श्लेपः ब०, ना० ।