________________
सप्तमः सर्गः शरधाराभिवर्षेण वैरिविप्लवकारिणा ।
विधुरं हियते बन्धो बाष्पाम्भोदुर्दिनेन वा ॥२३॥ शरेति-हे अन्धो ! हियते । किं कर्मतापन्नम् ? विधुरं भयम् । केन का ? त्वया । केषाम् ? नृणामित्यथाहायपदं बोद्धव्यम् । केन कृत्वा दियते विधुरम् ? शरधाराभिवर्षण वाणावलिवृष्ट्या । कथम्भूतेन ? वैरिविप्लबकारिणा शत्रुध्वंसविधायिना । बाऽथवा ह्रियते विधुरम् । केन कृत्वा ? बापाम्भोदुर्दिनेन अश्रुजलप्रच्छादितदिवसेन । 'मेघच्छन्नेऽह्नि दुर्दिनम्' इति ॥२३॥
राजसन्दर्शने व्याधौ चिन्तायां रिपुपीडने ।
प्रतिक्रियासु सर्वासु निबन्धाद्वान्धवं विदः ॥२४|| राजेति-निर्बन्धादङ्गीकारात् वान्धवं विदुः जानन्ति । के विद्वांसः इत्यध्याहार्थम् । छ. का ? राजसन्दर्श तथा व्याधी तथा चिन्तायां तथा रिपुगीडने शत्रुकदर्शने तथा प्रतिनियासु प्रतिकारे कयम्भूतामु सर्वासु समस्तासु ॥२४॥
स्थाने मातुलपुत्रस्य परिपात्यै तबोधमः ।
आपदीपल्लभाः कत्तमुपकारा हि मानिनाम् ॥२५॥ स्थानेति-दे बन्धो ! स्थाने युक्तमेतद्यत् जायते । कः ? उद्यमः । कस्य ! तव 1 कस्यै ? परिपात्यै रक्षायै । कस्य ? मातुलपुत्रस्य खरदूषणस्य । अर्थान्तरमुपन्यस्यते-हि स्फुटं जायते । के ? उपकाराः । कथम्भूताः १ ईघल्लभाः दुर्लभाः। किम् ? कतै विधातुम् । कस्याम् ? तत्याम् आपदि विपत्तौ । केषाम् ? मानिनाम् ।
भारतीयः-स्थाने युक्तं जायते । कः ? उद्यमः | कस्य ? तव । कस्यै ! परिपात्यै रक्षानिमित्तम् | कस्य ! मानुलपुत्रस्य वासुदेवत्य । अर्थान्तरन्यासः पूर्वोक्त एच ॥२५॥
अस्ति नानाप्रकारोऽसौ कामं दुर्योधनो रिपुः ।
तत्तवैष बलं पक्षो ज्योत्स्नाभोगो विधोरिव ॥२६॥ अस्तीति-अस्ति विद्यते । कः ? असौ रिपुः । कथम् ? काममत्यर्थम् । कथम्भूतः १ दुर्योधनः दुःखेन योधुं शक्यः स दुयोधनः दुःस्त्रसाध्य इत्यर्थः । पुनः नानाप्रकारः बहुविधः । तत्तस्मात् कारणात् एषः खरदूषणः बलं स्यात् तव । अत्र उपमार्थः प्रददर्यते । क एव ? पक्ष इव यया पक्षः बलं स्यात् । कस्य ? विधोश्चन्द्रस्य । कथम्भूतः ? ज्योलनाभोगः ज्योत्स्नाया आभोगो विस्तारो यस्य, शुक्ल इत्यर्थः ।
शत्रुओंमें आतंक फैलाने में समर्थ वाणोंकी बहुमुखी मारके द्वारा वीर पुरुष अपने सगोंके भयको दूर कर देता है अथवा विपत्ति कालमें वह आँसुओंको पोंछ देता है। [ वैरीके समान विनाशकर्ता, धाण वृष्टिक समान मूसलाधार घटाओंसे घिरे दुर्दिनके द्वारा भी ओस तथा चन्द्रक्रान्तिका लोप किया जाता है ] ॥२३॥
राजसभामें बुलाये जानेपर, भीषण रोगके समय, चिन्ताग्रस्त होनेपर, शत्रुओंके द्वारा सताये जानेपर तथा सब प्रकार की सुरक्षा अथवा प्रतिशोधके समय साथ देनेके कारण ही 'बान्धव' कहलाता है ॥२॥
अपने मामाके पुत्र (खरदूषण अथवा श्री वासुदेव) की सुरक्षाके लिए तुम्हारा (रावण अथवा युधिष्ठिरका) प्रयत्न करना सर्वथा उचित है। क्योंकि महापुरुषोंकी विपत्तिके समय सहायता करने के अवसर बहुत कम आते हैं ॥२५॥
यह सत्य है कि यह राघव शत्रु ऐसा है जिसके पास विविध उपाय हैं तथा इसके साथ युद्ध करना अत्यन्त कठिन है अतएव यह खरदूषण आपका उसी प्रकार बल बढ़ावेगा जैसे शुक्लपक्ष चन्द्रमाको बढ़ाता है। [ पाण्डव शत्रु राजा दुर्योधन विविध सहाय आदि
१६