________________
११५
सप्तमः सर्गः मिति क्रियाविशेषणम्। किं कुर्वन्निव ? दीप्त्या धर्मेण लोकं जनमाकुलं व्याकुलं कुर्वनिव। कथम्भूतम् लोकम् । अरचिन्दिनमरविन्दानि सरोजानि सन्त्यस्मिन् तं पुनः विश्व सर्वम् ।।२।।
पस्योदर्कसन्तापं भेदं कुवलयस्य च ।
सानाथ्यं बन्धुजीवानां कर्तुं कामः समागमत् ॥३॥ पद्मास्येति--पुनः दशास्यः किं कुर्वन् समागमत् ! पद्मस्य रामस्य उदर्कसन्तापमुत्तरकालीनं दुःखं कत्त कामः विधातुमनाः । चुनः कुचल्यस्य भूमण्डलस्य भेदं विनाशं बन्धुजीवानां खरदूषणत्रिशिरसा सोदरप्राणिनां सानाथ्यं सप्रभुत्वं कर्तुं कामः ।
भारतीयः-शरत्कालः किं कुर्वन् समागमत् १ पद्मस्य सरोजस्य अत्र जात्यपेक्ष्यैकवचनम् उदर्कसन्तापमुद्तसूर्यसन्तापं कुवलयस्य कुमुदस्य भेदं विकाशम् । अत्र जात्यपेक्षवैकवचनम् । बन्धुजीवानां माध्याह्निकपुष्पाणां सानायं सस्वामित्वं च कत्तु कामः ||३||
तथा तं वीक्ष्य वियति व्यभ्रे चेलुः सुरासुराः ।
स्थित्यतिक्रमभीतेन शस्त्रमिन्द्रेण संहृतम् ॥४॥ तथेति-सुरासुराः ( देवदानवाः ) व्यभ्रे निर्मधे वियति नभसि तं दशास्यं वीक्ष्य ( अवलोक्य ) चेलुः प्रकम्पिताः तथा स्थित्यतिक्रमभीतेन स्थान (प्रभुता) परित्यागभीतेन इन्द्रेण (शक्रेण) शस्त्रं संहृतम् परिहृतम् |
भारतीयः-सुरासुराः व्यने निरभ्रे वियति सति तं शरत्कालं वीक्ष्य चेलु: विकृतवन्तः । इन्द्रेण मेघेन शस्त्रं धनुः संहृतम् । 'गिरौ वर्पति वासव' इति वचनात् । कथम्भूतेन १ स्थित्यतिकमभीतेन अवस्थानोल्लङ्घनभीरणा । अत्र रामायणीयकथापेक्षया सुरासुरशक्रादीनां रावणप्रतापजनितभयं भारतकथापेक्षया सोत्सवत्वं प्रदर्शितमिति भावः । श्लेषालेकारः ||४||
उत्पलायत लोलाक्षः कामुकीभिरुपारतः ।
किन्नराणां गणः क्रीडन् प्रसन्नपवने वने ॥५॥ उत्पलेति-प्रसन्नपवने प्रसन्नों गुणत्रयसमन्वितः पवनो वायुर्यत्र तस्मिन्वने कान्तारे क्रीडन् क्रीडां कुर्वन् किन्नराणामश्वमुखानां गणः समुदायः कामुकीभिः कामिनीभिः सहोत्पलायत ऊर्ध्वमुड्डीनः । कथम्भूतः ! लोटाक्षः चकितलोचनः । पुनरुपारत उपद्रुतः । हुआ तथा अपनी धूपके द्वारा प्रफुल्लित कमलोंसे पूर्ण संसार तथा प्राणियोंको कष्ट देता हुमा [शरत्काल ॥२॥
पद्म श्रीरामको भविष्यमें कष्ट देनेकी इच्छासे, समस्त पृथ्वीको सन्तप्त करनेके लिए तथा खरदूषणादि सगे सम्बन्धिोंको समृद्ध दनाने के लिए ही रावण आ पहुँचा था।
कमलों के लिए सूर्यकी तेज धूप देनेकी दृष्टिसे, कुवलयोंको विकसित करनेके लिए तथा दुपहरीके पुष्पोंको सनाथ करता हुआ शरत्काल आ गया था ॥ ३ ॥
मेघशून्य निर्मल आकाशमें उक्त प्रफारसे आते रावणको देखकर सुर तथा अमुर घबरा गये थे । तथा लोक-मर्यादाओंके टूटनेके डरसे इन्द्रते भी अपने शस्त्र बन्द कर लिये थे।
पूर्वोक्त रूपसे समागत शरदको देखकर देवों तथा दैत्योंके समूह निर्मल आकाश में क्रीसाके लिए निकल पड़े थे । विहारकी मस्ती कहाँ चे सीमाका उल्लंघन न कर जाय इसी दृष्टिसे इन्द्रने अपना धनुप संकोच लिया था ॥ ४॥
निर्मल वायुयुक्त वनमें क्रीड़ा करता हुआ किन्नर देवीका समूह कामिनी नायिकाओं के द्वारा बताये जानेपर भयसे चंचल नेत्र हो गया था और यह ऊपर उड़ गया था।