________________
सप्तमः सर्गः 'अत्रान्तरे शरच्छन्नदिग्दशास्यः सपुष्पकः ।
चन्द्रहासकरः कालो बाणासनपरिग्रहः ॥१॥ अत्रेति-अत्रान्तरे खरदूषणवधप्रस्ताव कुलकबन्धित्वात् श्लोकत्रयेण समागमदिति क्रियया सम्बन्धः । दशास्यः रावणः समागतम् आययौ । कथम्भूतः शरच्छन्नदिक् मार्गणाच्छादिताशः। पुनः सपुष्पकः पुष्पकाख्येन विमानेन सह वर्तमानः । पुनश्चन्द्रहासकरश्चन्द्रहासाभिधानोऽसिः करे यस्य सः । पुनः कालः श्यामः । पुनः वाणासनपरिग्रहदचापपरिग्रहः ।
भारतीयः-अत्रान्तरे गोग्रहनिवर्त्तनसमये शरत् शरत्संज्ञः का; समागमत् । कथम्भूतः ? छन्नदिग्दशास्यः संवृताशादशमुखः । पुनः पुष्पैः कुसुमैः सहितः उपुरामः । गुनद्रण दासं करोतीति सः चन्द्रहासकरः ( इन्दुद्युतिकर इत्यर्थः) पुनः वाणाः वृक्षविशेषाः असनाः बीजवृक्षाः परिग्रहो यस्य सः वाणासनपरिग्रहः ॥१॥
दीप्त्यारविन्दिनं लोकं विश्वं कुर्वनिवाकुलम् ।
दुःखलब्धात्मसम्भूतिं स्वसारं मानयन्मुहुः ॥२॥ दीप्त्येति-किं कुर्वन् समागमत् ? स्वसारं सूर्पणखाख्यां भगिनी मुहुः वारंवारं मानयन् सत्कारविषयां कुर्वन् । कथम्भूताम् १ दुःखलब्धात्मसम्भूति दुःखेन लब्धः प्राप्तः 'आत्मसम्भूतिः सम्युकुमाराख्य आत्मजः पुत्रो यया सा ताम् । पुनः किं कुर्वन् इव ? दीप्स्या तेजसा रविं सूर्य दिनं दिवसं विश्व समस्तं लोकं जगत् भाकुलं व्यग्नं विदधदिव । रवी सति दिनं दिने सति लोकस्तया युक्तया लोकस्यैवाकुलत्वमिति विशेषणं ज्ञेयम् ।
भारतीयः-शरत्कालः किं कुर्वन् समागमत् । दुःखलब्धात्मसम्भूति कष्टप्रासात्मोत्पत्ति मानयन् जानन् । कथम् ? मुहुर्यथा भवति तथा स्वसारं स्व आत्मा सारो यत्र आत्मसम्भूति माननकर्मणि तत् स्वसार
खरदूषणके संदार होते ही सावधानीसे धनुष सम्हाले और घाणोंसे दिशाओंको हँकता हुआ-सा, पुष्पक विमानपर सवार हाथमें चन्द्रहास एक प्रकारका खड्ग लिये काला अथवा यम समान दशमुख [ आ पहुँचा था]
गोधनपर घेरेके समाप्त होते ही नीली ( बाणव) घासके आसनको थिछाता, फूलोसे सुसज्जित, चन्द्रमाके हास्यसे कान्तिमान दशो दिशाओं में व्याप्त शरत्काल प्रारम्भ हो गया था ॥ १॥
___ अपने तेजके द्वारा सूर्य, दिन, देश तथा विश्वको व्याकुल करता हुआ तथा बड़ी कठिनाईसे पुत्र-पतिके वियोगसे आयी मू/से चैतन्य हुई बहिन सूपर्णखाको वारवार समझाता हुआ [रावण]।
बड़े कष्टोके बाद हुए अपने प्रारम्भ तथा विस्तारको बारम्बार जानता तथा जनाता
१. सर्गेऽस्मिमष्टाक्षरात्मकोऽनुष्टुब् जातिभेदः। तत्रादौ पथ्यावक्त्रम् । तल्लक्षणच "युजोर्जेन सरितुः पथ्यावक्त्रं प्रकीर्तितम् [घ. र. २।२२]। २, दुःखं मरणं लब्धा प्राप्तः आत्मनः सम्भूति सन्ततिः अथवा स्वस्य संज्ञेति । शरपक्षे सम्भूतिः विभूतिः शोभेति ।