________________
षष्ठः सर्गः प्रतीति-दिगन्तः कता आशामध्यं प्रतिनिनदं प्रतिवानं कर्म अयासीत् जगाम । कैः १ देवर्षेः सुरवाद्यैः । तथा चलदलिकुलनीला भ्रमभ्रमरासारश्यामला सुरपुष्पवृष्टिः पपात पतति स्म । तथाऽदृश्यरूपाऽप्रकटमूर्सिः सरस्वती अम्बरे नभसि स्तुति रतवनमकृत कृतवती । कुसुमसुरभिः पुष्पपरिमलवाही उच्चैरतिशयेन मातरिश्वा वात उद्भवाद्ये प्रवर्तते स्म ।। ५१ ॥
'लोकातिरिक्तमनयोलशौर्यवीर्यमालोक्य रूपमभिमानधनञ्जयञ्च ।
मोक्तुं न चैकमुभयोरशकजयश्रीन्तिा स्वयंवरविवाहपतिवरेव ॥५२॥ इति श्री द्विसन्धानकवेर्धनञ्जयस्य कृतौ राघव-पाण्डवीयमहाकाव्ये 'गोप्रहनिवर्तन
___ खरदूषणक्यो' नाम षष्टः सर्गः ॥६॥ लोकेति-नाशकत् न समर्था बभूव । का जयश्रीः वीरलक्ष्मीः । किं कत्तुम् ? अनयोः प्रत्यक्षीभूरायोरमयोईयोर्मध्ये एकगपि मोक्षुः परित्यक्तुम् । किं कृत्वा ? बलशौर्यवीर्यम् । समाहारापेक्षयैकत्वं नपुंसकत्वं चात्रावबोद्धव्यम् | तथा रूपमभिमानधनं तथा च जयमालोक्य दृष्ट्वा । कथम्भूतं बलादि ? लोकातिरिक्तं भुवनातिशायि । कथम्भूता सती ? भ्रान्ता खेच्छत्या प्रवृत्ता । केव स्वयंवर विवाहपतिवरेव ।। ५२ ॥
इति निरवद्यविधामण्डनमण्डितपषिक्षतमण्डलीमण्डितस्य पट्तचक्रधर्तिनः श्रीमविनयचन्द्र पण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां पदकौमुदीनाम दधानायां
टीकायां वरदूषणवधगोमहनिवर्तनो नाम षष्टः सर्गः ॥६॥
देवताओंके द्वारा बनायी गयी तुरड्योंकी प्रतिध्वनि समस्त दिशाओं में व्याप्त हो गयी थी। गूंजते हुए भारों के झुण्डके कारण ही श्यामल पुष्पवृष्टि भाकाशसे हो रही थी। साक्षात् प्रकट न होकर भी सरस्वती ही आकाशमें स्तुतिगान कर रही थी। पुष्पोंकी गन्धसे सुरभि पवन बह रहा था ॥५१॥
राघव-पाण्डव राजाओंके लोकोत्तर थल-प्रताप तथा वीरताको एवं सौन्दर्य, गौरव, सम्पत्ति तथा विजयको देखकर, स्वयंवर द्वारा पति धरण करनेके लिए उद्यत युवतीके समान; विजयलक्ष्मी भ्रान्त हो गयी थी क्योंकि दोनों में से एकको भी नहीं छोड़ सकती थी ॥५२।।
निदोपविद्याभूषण भूषित पण्डितमण्डलीके पूज्य, पदतर्कचक्रवर्ती श्रीमान् पंडित विनयचन्द्र गुरुके शिष्य, देवनन्दिके शिष्य, सकलकलाचातुर्य-चन्दिकाके चकोर, नेमिचन्द्र द्वारा विरचित कवि धनन्जयके राघव-पाण्डवीय नामसे ख्यात द्विसन्धान
काव्यकी पदकौमुदी टीकामें 'सरदूषणवध-गोमह
निवर्तन' नाम षष्ठ सर्ग समाप्त ।
३. वसन्ततिलकावृत्तम् । तल्लक्षणञ्च "उक्तं वसन्ततिलका तभनाः जगौ" [. र. ३१७१] ।