________________
११०
द्विसन्धानमहाकाव्यम् विलूनमूलाः विलून मूलमधिष्ठानं येषां ते तथोक्ताः। केन कृत्वा ? तेन प्रसिद्धन क्षतजेन भटवणजातरुधिरेण | छ ? अजिरे | कस्य ? रणस्य । कथम्भूताः ? सितासिताः सिताश्चासिताश्च सितासिताः धवलश्यामलाः । क इच ? धूमा इव यथा धूमा आकाशे उत्पत्तन्तः सितासिता राजन्ते तथा रेणवोऽपीति । उत्प्रेक्षा ||३९||
शवाः शिवानां मुखतीयवाहिना रथेषु देहस्थितयाणदारुणा।
विदह्यमाना विधिमाययुर्भटाः स्त्रियश्च ता बाष्पजलाञ्जलिं ददुः ॥४०॥ शवा इति-आययुः गापुः । ये ? भटाः दीराः । कम् ? विधि संस्कारम् । कथम्भूता भटाः १ शयाः मृrः ! कोट ? रोए । पुनः कामाः ? निद्रामानाः संस्क्रियमाणाः । केन ? मुखतीयवहिना मुखो. द्भवाग्निना । कासाम् ? शिवानां शृगालीनाम् । केन कृत्वा ? देहस्थिरावाणदारुणा शरीरगतशरेन्धनेन । ददुश्च दत्तवत्यः | कास्ताः ? स्त्रियः कामिन्यः । कम् ? वाप्पजलाञ्जलिमश्रुजला जलिम् । समुच्चयः ।।४०||
मतङ्गाजानामधिरोहका हता मतं गजानां विवशा विसस्मरुः ।।
तदीयपङ क्या चपलायमानया परे विभिन्नाश्च पलायमानया ॥४१॥ मतङ्गजानामिति-विसरमर; विस्मृतवन्तः । के ? विवशाः विकला मतगजानामधिरोहका निषादिनः । किम् ? गजानां मतं शिक्षाम् | कथम्भूताः ? हता मृताः । अत्र भावो व्यज्यते । शरपमरजर्जरीभूतशरीराः यावत्कण्ठगतप्राणाः तावद्रजानां मतं न दिसत्मरुरिति । च पुनः पलायमानया विद्रुतया चपलायमानया चञ्चलया तदीयपक्क्या गजपंक्तया परे शनचो विभिन्नाः विदीर्णाः । समुच्चयः ||४||
बभौ महल्लोहितसम्भृतं सरः प्रपीयमानं तटवर्तिभिः खगैः ।
यमेन रक्तं विनिगीर्य देहिनामजीर्णमुद्गीर्णमिवातिपानतः ॥४२॥ बभाविति-लोहितसम्मृतं रुधिरमपूर्ण महद्विस्तीर्ण तटवर्तिभिः तीरस्थितैः खगैः पक्षिभिः प्रपीयमानः मतिपीयमानं सरः बभौ चकासे । यभेन कृतान्रोन पूर्व गिगीर्य निपीय उद्गीर्ण मुद्दान्तं देहिना प्राणिनां रक्त रुधिरमिव । कथम्भूतम् ? अतिपानतो तिपानात् 'अजीर्णमपरिणतम् ||४२।1।
गता हयेभ्योऽप्यसवोऽतिवेगतो गजा मुमूर्छः शरवर्षतोऽगजाः ।
स्था विभिन्नाः पतिता मनोरथा नरा गतास्ते न समानरागताः ॥४३॥ गता इति-हयेभ्योऽपि अश्वेभ्योऽपि अतिगतोऽतिजयात् असवः प्राणाः गतास्तथा अगजागिरिजाताः गजा हस्तिनः शरवर्षतो वाणवर्षणात् मुमूर्छः मूछिलास्तथा रथाः विभिन्नाः भग्नास्तथा गये थे फलतः ऐसे लगते थे जैसा कि नीचे आग जलते रहनेपर ऊपर उश्ता श्वेत-श्याम धुआं लगता है ॥३९॥
रथोंमें पड़े हुए योद्धाओंके शव गालियोंके मुखकी आगले शरीरमें चुभे वाणों रूपी ईन्धनके द्वारा जल रहे थे और इस प्रकार अन्तिम संस्कारको प्राप्त हुए थे। तथा उनकी स्त्रियोंके आंसुओंके पानीसे उन्हें जलांजलि दी गयी थी ॥४०॥
___ मदोन्मत्त हाथियों पर सवार योद्धाओंने प्राण निकल जानेपर ही विवश होकर हाथियोंका संचालन छोड़ा था। फलतः (बना महावतके होनेके कारण) भागनेवाली और अत्यन्त चंचल हस्ति पंक्तिके द्वारा रास्ते में आये शत्रु कुचल दिये गये थे ॥४१॥
किनारोंपर बैठे पक्षियों के द्वारा पिया गया मृतक योद्धाओंके रक्तसे परिपूर्ण रक्तका विशाल सरोवर ऐसा लगता था मानो यमराजने मनुष्योंका बहुत अधिक रक्त पी लिया है जो कि अत्यधिक होने के कारण पचा नहीं है फलतः वमन कर दिया है ॥४२॥
वाण वर्षा के कारण घोड़ोंसे भी अधिक तेजीसे उनके प्राण निकल गये थे, पर्वतोमें उत्पन्न विशाल हाथी भी मूर्छित होकर लुढ़क गये थे, रथ टूट फूट गये थे, और विपक्षियों के
१. उत्प्रेक्षाऽलङ्कारः-प०, द.