________________
षष्ठः सर्गः
१०९
कस्मात ? अभीतमहानराजतः अभीतो भीमः महानरोऽर्जुनस्तयोराजिः सङ्ग्रामस्तस्मात् । अथवा सम्मुखागतार्जुनरणात् । पुनः कृतयुद्धविक्रमः कृतञ्च तत्युद्धञ्च कृतयुद्धं तत्र विगतः क्रमो यस्य सः विहितरणचिंगतशक्तिरित्यर्थः । पुनरभीतमाः प्रनटतेजा इति । इलेषः ।। ३५ ।।
चिरस्य युद्ध्वा स पपात निष्क्रियः सहैव शुद्धान्तवधूजनाश्रुभिः ।
सुरासुराणां कुसुमाञ्जलिर्दिवस्तयोरपप्तन्मधुपायिभिः समम् ॥३६॥ चिरस्यति-स खरदूषणो रिपुः चिरत्य चिरकालं युवा संप्रदृत्य निष्क्रियः निश्चेष्टः सन् शुद्धान्तवधूजानाश्रुभि रन्तःपुरकामिनीजनापजलैः सह पपात । तयोः नरेन्द्रयोः सुरासुराणा देवदानवानां कुसुमाञ्जलिः प्रसूना अलिः दिवः आकाशात् अपप्सत् पपात । कथम् ? समम् । कैः ? मधुपायिभिः भ्रमरैः ॥ ३६ ।।
निपीय रक्तं गुरगुष्पवामितं मितं कपालं परिपूर्ण मनृताम् ।
नृतां प्रशंसन्त्यनयोर्ननवाननर्तवाचोयु धि रक्षसां ततिः ॥३७॥ निपीयेति-रक्षरां ततिः श्रेणिः न नवा नन अपि तु ननत्व | छ ? युधि संग्रामे । "द्वौ नमो प्रकृतमर्थ गमगतः।" किं कुर्वती सती ? अनयोः नरेन्द्रयोः सूनृतां सत्यां नृतां धर्म प्रशंसन्ती । कथम्भूतयोरनयोः ? अतवाचोः सत्यवचसोः । किं कृत्वा नन ? सुरपुष्पवासितममरकुसुभसंस्कृतं रक्तं रुधिरं निपीय पीत्या 1 पुनः किं कृत्वा ? सितं शुक्ल कपालं परिपूयं मृत्त्वा ॥३७||.
प्रसार्य पादावधिरोप्य वालकं विधाय चक्रेऽङ्गुलिपङ्गमङ्गना ।
प्रवेशयापास वसा महीक्षितां प्रकल्प्य पीथं पिशिताशिनां शनैः ॥३८॥ प्रमाति-पिशिताशिनां रायमानामङ्गना कामिनी महीक्षितां नसतीनां वसा मांसादिगतस्नेहं बालक प्रवंशयामास पायवति रम । धादलामनेकार्थत्वात् । किं कृत्वा ? पूर्व पीर्थ प्रकल्प्य सङ्गन्य । किं कृत्वा ? यो बदने मन्द गुलिपनं विधाय कृत्वा । किं कृत्वा ! अधिरोग्य | कम ? बारकम् । किं कृत्वा ? पादी प्रसार्य ॥३८॥
समुत्पतन्तो दिवि रेणवोऽणवो विलूनमृलाः क्षतजेन तेनते ।
अधाप्रदीप्तज्वलनाः सितासिता रणस्य धूमा इव रेजिरेऽजिरे ॥३९॥ गमतातन्त इति-अणवः सूक्ष्माः रणोद्भया रेणवः धूल्यः रेजिरे भान्ति स्म । किं कुर्वतो रेजिरे ? दिग्नि गगने समुत्पतन्तः उत्प्लवमानाः । कथम्भूताः ? अधःप्रदीप्तज्वलनाः अधस्तात्प्रज्वलिताग्नयः । कथम्भूताः ?
गये थे । क्योंकि उनका सुद्धका पराक्रम समाप्त हो गया था और सब प्रकारसे प्रभाव समाप्त हो जाने से चे निस्तेज हो गये थे ॥ ३५॥
उक्त प्रकारसे चिरकाल तक युद्ध करके वह खरदूषण अथवा कीचक निष्क्रिय हो अन्तःपुरकी रानियोंके आँसुओंके साथ साथ गिर गया था। तथा दोनों पक्षके इन योद्धाओंके लिए देवता और दानवोंकी पुष्पांजलियाँ गिरी थी जिनपर भोरे गूंज रहे थे ॥३६॥
सत्यवादी राघव-पाण्डव राजाओंकी अक्षरशः सत्य महा मानवताकी प्रशंसा करती हुई राक्षसोंकी पंक्तियां युद्ध भूमिमें स्वर्गीय पुष्पोंसे सुगन्धित मृतोंके रक्तको श्वेत कपालोंमें भरकर यथेच्छ पीकर नाच उटी थीं ॥३७॥
मांसाहारी राक्षसोंकी लियोने पैरोंको फैलापर उनपर बच्चेको वैश लिया था फिर मत राजाओंकी चर्चीका घोल बनाकर बच्चोंके मुख में अंगुलि डालकर धीरे-धीरे उसे उनके गलेके नीचे उतार दिया था ॥३८॥
संग्राम-भूमिमें ऊपर उड़ी हुई धूलके कण घावासे यहे रक्त के कारण नीचे शान्त हो
१. सहोक्तिः-प०, द । २. पा थक् ( शतु दीति । उण , २७ ) पिबति रसादीनित्ति पा-कर्तरिया सूर्याग्निकालाः।