________________
१०८
द्विसन्धानमहाकाव्यम्
ज्वलत्यमुष्मिन्कुपिते महीपतावनेकबन्धानि विभावसाविव । प्रिये प्रजानां ननृतु रणे तथा वने कबन्धानि विभावसाविव ॥ ३३ ॥
ज्वलतीति- कबन्धानि अशिरांसि तथा ननृतुः नृत्यन्ति स्म । क्क १ रणे सङ्ग्रामे । कथम्भूतानि ? अनेकबन्धानि नानाविधकरणानि । कस्मिन् सति १ अमुष्मिन्नस्मिन् महीपतौ रामे अर्जुने च असाविव प्राण इच प्रजानां प्रिये वल्लभे कुपिते सति । कथम्भूते महीपतौ ? बिभौ स्वामिनि " असावित्यत्र जात्यपेक्षयैकवचनम्" । पुनः कस्मिन्निव ? विभावसौ बह्नाचिव यथा वनेऽरण्ये ज्वलति दीसे भवति सति कबन्धानि जलनीव' ||३३||
तयोः पतन्त्यः शरपञ्जरान्तरं विरेजुरुष्णातपयष्टयः स्फुटम् ।
मेन शुद्धामपसञ्जिघत्सया तनूभृतां पर्श्व दवाव तानिताः ||३४||
तयोरिति तयोः नरेन्द्रयोः शरपञ्जरान्तरं वाणवेणीमध्ये पतन्त्यः उष्णा ( उत्ला ) तपयष्टयः प्रतिविम्बिता दण्डाकाराः किरणावल्य इत्यर्थः । विरेजुः शोभन्ते स्म । का उत्प्रेक्षिताः ? पद इव पर्शशब्दः कुक्षिप्रदेयात्रियाचया । वद्धापिसक्तिधित्सया केवलमांसभक्षणाच्या स्फुटभवतानिताः प्रसारिता इव । केपाम् तनुभृतां प्राणिनाम् ||३४||
शरैः हैः समस्तः खरदूषणो रिपुः समं ततोऽभी तमहानराजितः । विशीर्णचेताः कृतयुद्धविक्रमः समन्ततोऽभीतमहानराजितः ||३५||
शरैरिति-स्वरदूषणः खरदूषणनामा रिपुः शत्रुः न राजितः न शोभितः । कथम्भूतः १ : वाणेः समं युगपत् समस्तः सन्तर्जितः । कस्मात् ? ततः तस्माल्लोकप्रसिद्धात् अभीतमद्दानराजितः अभीतौ निर्भय बी महानरो मनुष्योत्तमौ रामलक्षणौ तयोराजितः रणात् । कथम्भूतः । विशीर्यचेताः क्लिन्नचितः । पुनः कृतयुद्धविक्रम: विहितसङ्क्रामविक्रमः । पुनः अभीत महाः अभि समन्तादितं गतगभीतं महीं यस्य सः सामस्त्येन नष्टतेजाः । कथम् १ समन्ततः सामस्येन ।
भारतीयः - न राजितः । कः १ रिपुः । कथम् भूतः १ समत्तोऽखिलः । पुनः खरदूषणः तीव्रापराधः । पुनः समन्ततः प्रभिन्नः । कः ? शरैः वाणैः । कथम् ? समं युगपत् । पुनः विशीर्णताः भीतचित्तः ।
जनता के लिए प्राणों के समान प्यारे समस्त पृथ्वीके इस राजा राम अथवा भीमके कुपित होनेपर समरभूमिमें नाना प्रकारके कबन्ध वैसे ही ( नाचते फिरते ) बरसते थे जैसे कि सूर्य के खूब तपनेपर बनमें जलकी वृष्टि होती है ॥३३॥
लक्ष्मण और अर्जुनके लगातार चलते वाणोंके पंजर के बीच में स्पष्ट रूपसे चमचमाती सूर्यकी उष्ण रश्मियां ऐसी दिखती थीं मानो शरीरधारियोंके शुद्ध मांसको खाने की इच्छासे यमराजने उनकी पसलियां अलग से फेंक दी हाँ ॥ ३४ ॥
उन निर्भय महापुरुषों राम तथा लक्ष्मणके द्वारा सब प्रकार से परास्त, एकाएक घाणों की मार से विल तथा भग्नमनोरथ तथापि सब प्रकारले युद्ध में पराक्रम दिखानेके लिए प्रयत्नशील वे खर-दूषण नामक शत्रु सब प्रकारसे प्रभाव नष्ट हो जानेके कारण निस्तेज हो गये थे ।
अन्वय-खरदूषणः रिपुः समं शरैः समन्ततः समस्तः ततो अभिन्इत महानरभाजितः विशीर्णचेताः कृतयुद्धविक्रमः अभीतमहा न राजितः
अत्यन्त अपराधी वे सब कीचकादि शत्रु एकाएक वाणोंके द्वारा छेद दिये जाने पर उन सामने बढ़ते हुए महापुरुषों, भीम तथा अर्जुनके साथ युद्ध करनेसे मन ही मन थंडे पड़ १. भन्तयमकम् - प०, ६० । २. उत्प्रेक्षाऽलङ्कारः-८० ।