________________
षष्ठः सर्गः
अधुना भारतीयः-स नरोऽर्जुनः कामविमानसंहति काममत्यर्थ विगतो मानो यस्याः सा कामविभाना सा चासी संहतिश्च ताम् । अयत्नसंक्लप्तगवाक्षपद्धतिमयत्नेन अतत्परतया संक्लप्ता विहिता गवां पशूनामक्षपद्धतिरिन्द्रियवर्गो यस्यां सा ताञ्चकार । अत्र शस्त्रविद्धानां किल भीरूणा नराणां शस्त्रक्षतशतजप्रवाहात् पूर्वं मूच्छी मनोवैकल्यं तदनन्तरमिन्द्रियाणां तेषु तेषु विषयेषु यदृच्छया प्रवृत्तिः संहतेनं भवतीति भावो निरूपितः । कैः कृत्वा तां तथोक्तां चकार ? शातैर्निशितैषिशिवणिः । क चकार ताम् ? बिहायसि विहानं विहः कप्रत्ययान्तः । विहानि विशिधप्रवृत्योरलक्षितानि अकसे होशनियन विजयस्तस्मिन् बिहायसि रणे । केर कामन्त्रिमानरुहतिम् ? अनमस्सदा न नभसि सीदन्ति गच्छन्तीत्यनमस्सदो नरास्तेषाम् | म कथं भूतो नरः ! सागरावर्तधनुर्धरः सागरस्य समुद्रस्य आवत्ती हब पयसां भ्रमा इव आवर्ता यस्य तत् सागरावर्त्तम् । अथवा 'सगरो नाम चक्रवती सगरस्येदं सागरं धनुः सागरस्येवावत्ती यस्य तत् सागरावर्तम् | अथवा सागरं समुद्रमावर्त्तयतीति सागरावर्त तच्च धनुर्धरतीति तथोक्तः । ३लेपः ॥२३॥
कणैर्गजास्तेन विलूनपुष्करा बभुः सवन्तः क्षतजानि धारया ।
वृहन्नितम्बा दवदाहनीलिता नगाः क्षरग रिकनिझरा इव ॥२४॥ कणेरिति-तेग द्वितयेन नरेन्द्रेण की वाणैः विलन पुष्करा दिछन्नशुण्डानाः गजाः हस्तिनो यभुः शोभन्ते म । कथम्भूताः गजाः ? धारया शतजानि रुधिराणि सवन्तः । पुनः वृहन्निलम्बाः स्थूलकटिप्रदेशाः । क इब ? नगा इन पर्वता इव । कथम्भूताः नगाः १ बृहन्नितम्बाः स्थूलसानवः । पुनर्दवदाहनीलिताः वनध्वलनमानेपानीलमायाः । पुनः क्षर रिकनिझराः स्वधातुजलालवाः ||२४||
स्थप्रयुक्तस्य हयस्य पश्चिमे शरैविलूने पदयोर्युगेऽमुना ।
पुर-पदोत्क्रान्तधुरस्य चामरैमृगाधिपस्येव सटैः क्रमोऽभवत् ।२५|| रथेति-अभवत्सञ्जातः 1 कः क्रमः स्फालनम् । कस्य ? हयस्यानस्य ! कैः ? चामरैः प्रकीर्णकः । इ. सति ? पदयोश्चरणयोः युगे युग्मे शरैः वाणेचिलूने सति । कथंभूतत्य ? रथप्रयुक्तस्य । पुनः कथम्भूतस्य ? पुरःपदोकान्तधुरस्य पुरःपदाभ्यामग्रचरणाभ्यामुत्रान्ता धुरा येन स तस्य अग्रचरणोर्ध्व विषाकृतयूपस्येत्यर्थः । उपमार्थः प्रदर्श्यते । कस्येव क्रमोऽभवत् मृगाधिपत्येव । यथा सटैः स्कन्धकेसरैः सिंहत्त्व अमो जायते तथा यस्य प्रमो मुग्यत इति । उत्प्रेक्षालङ्कारः ॥ २५ ।।
हतैकपादं युधि तस्य रोपणैः क्षणं निषण्णं सुहृदीव कार्मुके । परत्र राजन्यकमेकपादकं तपस्यतीव स्म जिगीषया रिपोः ॥ २६ ॥
. समुद्र की भोरके समान विशाल तथा दारुण धनुषके धारक उस अर्जुनने विशिष्ट लौदसे धने शलोंकी प्रयोगस्थली युद्धभूमिमें अपने प्रखर थाणोंकी वर्षासे थलचर कीचकादि के निमिप्ससे घेरी गयी सर्वथा ये प्रमाण गायोंके समूहको बिना किसी प्रयत्नके निकल भागने योग्य मार्ग बना दिया था ॥२३॥
राधव-पाण्डव राजाके द्वारा 'कण' प्रकारके वाणोंसे रॉड काट दिये जाने पर घावोंसे रक्तकी धार बहाते हुए सुपुष्ट हाथी दावाग्निसे जलनेके कारण नीली नीली, मोटी चोटियों युक्त तथा गेरूके झरनोंको बहाते हुए पहाड़ों के समान प्रतीत होते थे ॥२४॥
रथमें जुते घोड़ोंके पीछेके पैरोंकी जोड़ीको राघव अथवा पाण्डव राजाके वाणोंसे काट दिये जाने पर भी केवल आगेके पैरोके सहारे रथकी धुराको सम्हाले तथा चमर लटकाते घे घोड़े गर्दनके वालोंसे सुशोभित हमला करनेके लिए तैयार सिंहके समान प्रतीत होते थे ॥२५॥
१. राधवीयपक्षे समुचित इति । २. उत्प्रेक्षाऽलङ्कारः-१०, २० ।