________________
१०३
षष्ठः सर्गः
प्रभिन्नकक्षीवति लोलवाजिनि स्थिते पुरः स्यन्दनभाजि राजके । मनश्चकम्पे वनसन्निवासिनां तयोः क्षणं जीवितसंशयं गतम् ॥ १८ ॥ प्रभिन्नेति-वनसन्निवासिनां वनेचराणां मनरचेतः चकमे प्रकम्पितम् । कथम्भूतं सत् ? जीवितसंशयं गर्त सत् । कयोस्तयोर्न रेन्द्रयोः । कथम् ? क्षणं मुहूर्त्तमेकम् । च सति ? राजके नृपसमूहे प्रभिन्नकक्षीवति प्रभिन्नाः कक्षीवन्तो हस्तिनो यस्य तस्मिन् । पुनः लोलवाजिनि लोलाश्वञ्चलाः वाजिनस्तुरङ्गाः यस्य तस्मिन् । पुनः पुरोऽग्रतः स्थिते । पुनः स्यन्दनभाजि सरथे ॥ १८ ॥
इतस्ततः संविवषतां द्विषां सितातपत्राणि शितार्धचन्द्रकैः । तयोर्विनानि यशांसि संहति समागतानीव रणाङ्गणेऽपतन् ॥ १९ ॥
इतस्तत इति रणाङ्गणे द्विषां शत्रूणां खितानपत्राणि इतस्ततः अस्मिन् तस्मिन्प्रदेशे अपतन् पतितानि । कथम्भूतानि ? तयोः नरेन्द्रयोः शितार्द्धचन्द्रकैः निशिववाणविशेषैः खानि हिन्नानि । कानी ? संहति समुदायं समागतानि यशांसीव । किं कुर्वतां द्विपाम् संविवरीपतां संवरीतुमिच्छताम् । उत्प्रेक्षालङ्कारः ॥ १९ ॥ रथेषु तेषां जगतीभुजां ध्वजान्महीभुजौ चिच्छिदतुर्भुजानिव ।
तथा क्षुरप्रेरनयैः क्रियाफलं मदातिलोभाविव वाजिनां युगम् ॥ २० ॥
रथेविति महीभुजौ नरेन्द्रौ जगतीभुजां राशां रथेषु रथानामित्यर्थः । अत्र सप्तमी सम्बन्धविषया ज्ञेया । ध्वजान् चिच्छिदतुः छेदितवन्तौ । कानिक ? भुजानिय बाहूनिव । तथा बाजिनामश्वानां 'युगं क्षुरत्रैर्वाणविशेषैः चिच्छिदतुः । काविव ? मदातिलोभौ इव यथा । मदो वैचित्यमतिलोभः आत्मन्यनात्मीयस्य वस्तुनोयाकाङ्क्षया समर्पणमित्यतित्येभः । मदश्चातिलोभ्य तौ तथोक्तौ चिच्छिदतुः । किम् ? क्रियाफले विग्रहयानासनादिलक्षणं षाड्गुण्यम् । कः कृत्वा ? अनयेः । गुणानां यथास्वमवस्थानानि नयास्तद्विपरीतैरनयैः कृत्यानामकरणैर-कृत्यानां करणैश्वाक्षयलाभवियोग कारणैरित्यर्थः । अनीतिभिरिति शेषः ॥ २० ॥ शरेण चूडामणयः किरीटतो विपाटिता नायकतां विहाय ते ।
कुतोऽपि याता विदिता न भूभृतां पदच्युतानामियनीदृशी गतिः ||२१||
शरेणेति- विपाटिता उच्चारिताः । के ? चूड़ामणयः शेखररत्नानि । केन ? शरेण वाणेन कस्माद्विपाटिताः ? किरीटतः मुकुटात् । केषाम् ? भूभृतां नृपाणाम् । तथा न विदिता न लोचनगोचरा जाताः ।
हरित सेनाको चूर चूर करते हुए चंचल और तेज घोड़ोंकी सेनाको दौड़ाते हुए तथा रथांकी तोड़ मरोड़ करनेमें लोन उन योद्धा राजाओंको देखकर वनवासियोंका वित्त काँप गया था और क्षणभरके लिए उनका अपना जीवन भी संशय में पड़ गया था ॥ १८ ॥
राघव पाण्डवौके अर्द्ध चन्द्राकार बाणोंके द्वारा काटे गये संवरण करनेकी इच्छा से ही एकत्रित शत्रुओंके श्वेत छत्र रणभूमि में इधर-उधर बिखरे हुए ऐसे लगते थे मानो शका समूह वहाँ इकट्ठा हो गया हो ॥ १९ ॥
इन दोनों राजाओं ने शत्रु राजाओंके रथोंपर लहराती बाहुओंके समान ध्वजाओंको अपने क्षुरप्र बाणोंके द्वारा काट डाला था। जिस प्रकार भीषण अहंकार और प्रगाढ़ लोभ अनीति मार्गका आचरण कराके ध्यान आसन आदि तपस्याके फलको नष्ट कर देते हैं उसी प्रकार इनने उनके रथके घोड़ोंके जोड़ीके कंधे पर रखे जुआको काटकर फेंक दिया था ॥ २० ॥
शत्रु राजाओं के मुकुटोंके ऊपर वाण चलाकर राघव पाण्डव वीरोंने चूडामणि उड़ा
१. "थुमो रथे हलाल” इति मेदिनी । अतोऽत्र बोढबन्धनस्थानं ग्राह्यम् । २. विनाश-दु० । ३. संकराऽलङ्कारः- प० द० । ४. उचिता प०, ६०