________________
निमहाकाव्यम्
इति प्रतापादवगाढयोस्तयो रणस्य मध्यं रिफ्योऽनुकूलताम् ।
हृदस्य जग्मुः करिणोरिवोर्मयश्चलाः सहन्ते किमिवातिवर्तिनः ॥१४॥ इतीति तयोर्न रेन्द्रयोः इति एवोक्तात् प्रतापादनुवालतामनुलोमत्वं जग्मुययुः । के ! रिपवः । कथंभूतयोस्तयोः ? रणस्य मध्यमन्तः अवगाढयोरधिष्ठितवतोः । के कयोरिव ? हृदय मध्यमवगाढयोः करिणीः ऊर्मय इव । अर्थान्तरमुपन्यस्यते-चलाः चञ्चलाः किगिव सहन्ते सोलु प्रभवन्ति । कान् ! अतिवर्तिनोऽतिनमणशीलानिति ।।४।।
गतायशिष्टेषु चलेषु केष्वपि स्थितेपु पुजैः सरसस्तपेऽम्बुपु ।
अकालमेघा इव तत्र नायकाः समन्ततः संनिहिता धनुभृताम् ॥१५॥ गवेसि-मनिहिताः निकटे स्थिताः । पं.? नायकाः स्वामिनः। कंपाम् ? धनुर्भूतां धनुर्धराणाम् | कथम् ? समन्ततः सामपा | ai ? ना संग्रागे | पु सत्सु ? बलेपु सैन्येपु गतावशिष्टेनु गतेभ्योऽवशिष्टानि गलाबशिष्टानि पु पलायितवृतेषु स्थितेषु सत्सु । कः ? पुसः समुदायः । कथंभूतेषु सल्मु ? केष्वपि कतिपयेस्वपि । उपमार्थः कः दन? अकालमेया इव यथासमयपयोदाः सन्निहिता जायन्ते । कस्य ? सरसः सरोवरस्य । छ ? तपे गी । पु सत्सु ? अम्बुपु जानु गतायशिष्टेषु पु. केम्वपि स्थितेषु सत्सु । उपमालङ्कारः ॥१५॥
पतत्रिनादेन भुजङ्गयोपितां पपात गर्भः किल तायशङ्कया । . . . नवरः विचितच जाताधना बो भयेनास्यपगारमुद्यताः ॥१६॥
पतत्रीति-शुजङ्गयोषितां नागबधूनां तायशाया गमलमील्या पतत्रिनादेन वाणथ्वनिना गर्भः पपात पतितः । कया ? किन होलोतो मानोको वा । वोरण्ये मधेन भीत्या अस्पपगारमसीनपगूर्यासिभिरपगृर्य बा खड्गानुस्खाय नमधरा उद्यता जानूध रियताः । कथम्भूताः नभश्वराः ! निश्चितमन्त्रसाधनाः निश्चित्तमात्मनतीतिगानीतं मन्यगायन सो । मन्चयः ।।१६।।
समन्ततोऽप्युद्गत धूमकेतवः स्थितोलवाला इव तत्रसुर्दिशः ।
निपेतुरुल्काः कलमाग्रपिङ्गला यमस्य लम्बाः कुटिला जटा इव ॥ १७ ।। समन्तत इति-दिशः आशाः तनुः प्रस्ताः । कथम्भूताः ? उद्गतधूमकेतवः । किंविशिष्टा हव ! स्थितोशला छ । तथा कलमानपिङ्गलाः शालिकेशरपिनाः उस्का विद्युतो निपेतुः । किंविशिष्टा इव १ यमस्वान्त कत्ल लम्बाः प्रलम्याः कुटिला वा जटा इव ॥ १७ ॥
इस प्रकारकं पराक्रमी उन राघव-पाण्डव राजाओंके युद्ध के बीचमें जाते जाते ही शत्रु वैसे ही अनुकूल हो जाते थे जैसे सरोवरके बीच में तैरते हाधियोंके पीछे लहरें चलती है। उचित ही है क्योंकि रवयं चंचल अतिक्रमणशीलके सामने कैसे टिक सकता है ॥१४॥
भागते-भागते भी कुछ शत्रु-सेनाएं थोड़ी-बहुत बच गयीं थी। इन्हें धनुपधारी सेनापतियाने चारों ओरसे वैसा ही घेर लिया था जैसे ग्रीष्म ऋतु में तालाबमें बचे थोडेसे पानीको असमयमै उमड़े बादल घेर लेते हैं ॥१५॥
चाणकी टंकारको सुनकर गरुड़की ध्वनिका भय हो जानेसे नागपत्नियांके गर्भपात हो गये थे। खेचरोंको भी ऐसा दारुण भय हुआ था कि तलवारको मियानसे निकालनेका प्रयत्न करते-करते ही उन्हें यह विश्वास हो गया था कि चे मंत्रवलसे ही सफल हो सकते है ॥१६॥
युद्धकी भीषणतासे दशा दिशाएँ ऐसी भीत हो गयी थी जैसी कि चारों ओरसे धूमकेतु छा जानेपर होता है और उनके थाल खड़े हो जाते हैं। शस्त्र-संघर्षले उत्पन्न पके धान्यकी बालोंके समान धूसर रंगकी विजलियाँ गिर रही थीं जो यमकी लम्बी और टेढ़ी जटाके समान प्रतीत होती थीं ॥१७॥
१. उत्प्रेक्षालङ्कारः-५०, द० ।