________________
षष्ठः सर्गः
१०१ कीहक् ? अखिलः पुनः निस्पी निर्लजः । किं कृत्वा ? अन्योन्यं परस्परमवेक्ष्यावलोक्य । उपमार्थः क इव ! विशेषसूत्रैरपवादलक्षणैः विशेषोक्तविधिभिराहतः उत्सर्गः सामान्योक्तो विधिरिव ! अर्थान्तरमुपन्यस्यते-हि स्फुटं सहाभिभूतः सार्द्ध पराजितः प्राणी कः कस्य त्रपते लजते ? अपि तु न कोपि कस्यापि ॥ १० ॥
स तिर्यगन्वक्पुरतश्च विद्विषां दरीषु गुल्मेषु ददर्श तौ गणः ।
असूनिवान्वेष्टुममुष्य चक्षुषोर्मनस्विनौ बभ्रमतुर्मनास्वपि ॥११॥ स इति-तौ लोकप्रसिद्धौ नृपती कर्गभूतौ सः विद्विषां वैरिणां गणः तिर्यग्वामदक्षिणा दिशागे तथा अन्चय पाश्चात्यभागे पुरतश्चानतोऽपि दरीपु कन्दरासु तथा गुल्मेषु क्षुद्रक्षुपादिषु ददशं । तथा तौ मनस्विनी सचेतस्को अमुच विद्विषां गणस्य अधिकरणभूतयोः चक्षुपोः लोचनयोः मनःस्वपि अमुष्य विद्विपां गणस्य असन्प्राणान् अन्धेष्टुमित्र बभ्रगतुः पर्यटितवन्तौ । उत्प्रेक्षालङ्कारः ॥११॥
ययुर्विदेशं विदिशं जगाहिरे धुनीरगाधा विललविरे गिरीन् ।
धृताः समुद्रस्य विलोलवीचिभिर्भयेऽपि भृत्या न पराक्रमं जहुः ॥१२॥ ययुरित्ति-भृत्याः पदातयः विदेशं ययुः गतवन्तस्तथा विदिशं ययुः पुनः धुनीः नदी: जगाहिरे व्यालोडितवन्तः । कथंभूताः धुनी ? अगाधा अतलस्पर्शिनी | पुनः गिरीन पर्वतान् विललचिरे विशेषगोल्लचित्तवन्तः तथा समुद्रस्य विलोलवीचिभिः चञ्चलतरङ्गैः कत्राभिः धृताः । एवञ्च सति पराक्रमं न जहः न त्यावन्तः । क सत्यपि ? भयेऽपि । अत्र भावो व्यज्यते । तौ नृपती व्यालोक्य विपक्षपदातीनां प्रचुरतरभयनशा द्विदेशविदिगादिपदार्थाः पलायगाव स्तोकतरा जाताः पलायनं तावत्प्रचुरतरमासीद् भयवशादिति ॥१२॥
विवांसि भान्योरिच बिभ्रतोस्तयोविंशङ्कया केचन कन्दरोदरम् ।
तमिस्रसवा इव तेऽधिशिश्यिरे क्व नष्टमार्गा न विशन्ति जन्तवः ॥१३॥ विधासीति-ते केचन शत्रवः विशङ्कया कन्दरोदरं गुहामध्यमधिशिदियरे अधिष्ठितवन्तः । कयोवि. शङ्कया ? विवासि तेजांसि विभ्रतोर्धरतोस्तयोनरेन्द्रयोः । कथंभूतयोरिव तयोः १ भान्वोरिख । कथम्भूताः केचन ? तमिस्रसङ्घा हव अन्धकारसमूहा इव यथा कन्दरोदरमधिशेरते । अर्थान्तरमुपन्यस्यते-नष्टमार्गाः प्रभ्रसञ्चाराः के जन्तवः प्राणिनः क न विशन्ति अपि तु सर्वस्मिन् स्थाने विशन्त्येव ||१३|| जैसे शास्त्रके अपवाद (विशेष) सूत्रोंके द्वारा समस्त उत्सर्ग ( सामान्य विधि ) किया जाता है। एक दूसरेको देखकर उन पदातियोंका संकोच या लज्जा खुल गयी थी और उचित ही है क्योंकि एक साथं पराजित, अतएव भागते हुऑमें कौन किससे शर्माये ॥१०॥
वह शत्रुओका समूह उन दोनों राजाओंको दाँये-चाँये, आगे पीछे, गुफाओं और झाड़ियों में भी देखता था। मानो ये दोनों मनस्वी राजा शत्रुसमूहके प्राणीको खोजनेके लिए ही उनकी आँखों तथा मनोंमें भी घूम रहे थे ॥११॥
शत्रुओंके पैदल सैनिकोंने भयमें भाकर भी पराक्रम ( दूसरे पर आक्रमण) को नहीं छोड़ा था क्योंकि ये विदेशको चले गये थे, विदिशाओं में भाग गये थे, गहरी विशाल नदियोंको पार कर गये थे, ऊँचे-ऊँचे पहाड़ोंको लाँघ गये थे, और समुद्रकी चंचल तरंगों पर भी तैर गये थे ॥१२॥
सूर्यके तेजके समान प्रखर प्रतापके स्वामी उन राघव-पापडव राजाओंके भयले कितने ही शत्रुलोग अन्धकारपुजके समान गम्भीर गुफाओं में समा गये थे। ठीक ही है, क्योंकि पथभ्रष्ट अथवा घेरे गये लोग किस कुमार्ग अथवा दिशामें नहीं भागते हैं ॥१३॥
१. अर्थान्तरन्यासाऽलङ्कारः-५०, द०। २. चक्रोक्तिः-५०, द.। ३. अर्थान्तरन्यासाऽलङ्कारःप०, द.।