________________
षष्ठः सर्गः
पञ्चानाममुल्य ( ख्य) कर्मत्वम् । जयश्री तन्वहं मनोयुनज्याभयप्रयोगाणां पचानाञ्च पुनर्द्वित्तीयकर्भकल् बोद्धव्यम् । हेतुमद्भूतायाः समारोपण क्रियायाः द्विकर्मकत्वादिति । समुच्चत्रालङ्कारः ॥३॥
तपःसमाधिष्विव तौ तपस्यतां प्रसज्य कर्णेष्विव दिक्षु दन्तिनाम् ।
दिगीश्वराणां हृदयेष्ववायतं विकृष्य मौवीं विनिजघ्नतुस्वराम् || ४ || तत इति तदनन्तरं तौ रामायणमहाभारतयोर्मुख्यौ नरेश्वरो मौवीं जीवां विनिजघ्नतुस्तरामतिशयेनास्फालितवन्तौ । किं कृत्वा १ पूर्वमायतमाकर्णान्तं विकृष्य । किं कृत्वा ? पूर्व प्रसज्य समालीय । haa ! तपस्समाधिष्विव तपोऽनुष्ठानेष्विव । केषाम् ? तपस्यतां तपः कुर्वतां पुंसाम् । केष्विव १ कर्णेष्विव श्रवणेष्विव । केषाम् १ दन्तिनाम् । कासु ? दिक्षु दिशामित्यर्थः । तेनायमर्थः - दिग्गजानामिति सम्बन्धार्थविष (येयं) सप्तमी बोद्धव्येति । सम्बन्धस्याष्टोत्तरशतार्थाभिधायकत्वात् । विव? हृदयेष्विव स्वान्तेष्विव । केपाम् ? दिगीश्वराणां दिक्पालानाम् । उत्प्रेक्षालङ्कारः ॥४॥
ज्योर्विरिब्धं विनिशम्य धन्विनां निपेतुरस्राणि करान्मनांसि च ।
'लानि पूर्वाणि पराणि योषितां घनानि गूढान्यभवन्नभःसदाम् ॥ ५ ॥ व्ययोरिति-अस्त्राणि तोमरचनादीनि धन्विनां धनुर्धराणां कराद्धस्तात् निपेतुर्निपतितानि । अत्र चकारः समुच्चयार्थस्तेनायमर्थं निवेदितो भवति । धन्विनां मनांसि च निपेतुः । यांनि पूर्वाणि प्राक्तनानि आलिङ्गनानि प्रेमज्धनि धनानि दृढानि सन्ति तानि स्थानि अभवन् जातानि । यानि च पराणि भयजानि धानि सन्ति तानि च घनान्यालिङ्गनानि बभ्रुवुरिति कवेरभिप्रायः । मतान्तरमिदं यानि पूर्वा ( व्याद्यानि ) घनानि प्रेमरसरसायन र सिकानि तानि मनांसि गृदानि प्रच्छन्नवृत्तीनि अभवन् खञ्जतानि । यानि पराणि प्रेमकलहकालजनितानि मनांसि स्थानि शिथिलानि तानि धनानि प्रेमरसरमायनर सिकानि अभवेध | कासामू ? योषितां कामिनीनाम् । केषाम् ? नमःसदां नभसि सीदन्तीति नभःसदः तेषां देवानाम् । किं कृत्वा १ पूर्व विनिशम्य श्रुत्वा । कम् ? ज्ययोर्निरिव्यम् ध्वनिम् । भयभीतानां देवयोषितां मनांसि प्रिवालिङ्गने सञ्जातानीति । समुच्चयः ||५||
९९
गुणेन लोकं निनदेन दिङ मुखं रुषाऽन्तवह्नि वपुषापि पूषणम् । न चालीढपदेन मेदिनीं गणं रिपूणामविवेष्टतां शरैः || ६ ||
गुणेनेति-गुणेन सौ(शौ)ण्डीर्यवीय्यदार्यादिलक्षणेन कृला लोक जनं तथा निनदेन सिंहध्वनिना कृत्वा दिङ्मुखमाशावदनं तथा रुषा रोपेण कृत्वा अन्तवह्नि प्रलयानलं तथा वपुषा शरीरेणापि कृत्वा पूषणमादित्यं तथा दृढेनाभङ्गेन आलीढपदेन आलीदे पश्चादायतेऽधो वक्रोर्ध्ववत्र पदे यत्र तदालीढपदं स्थानकं भय इन सबको एक साथ चढ़ा देते थे [ मनमें विचार आते ही शरीर क्रियाशील होता था और शत्रु गिरते नजर आते थे ] ॥३॥
एकाग्रता तथा सातत्य की दृष्टिले तपस्वियोंकी समाधिके समान, खींचनेकी शैलीकी अपेक्षाले दिग्गजों के कानोंपर तथा विशालता की अपेक्षा दिक्पालोंके हृदयोंमें ही फँसायी गयी के समान धनुषकी लम्बी डोरीको खींचकर वे दोनों ( राघव - पाण्डब ) भाई तेजीले प्रहार कर रहे थे ||४||
राम लक्ष्मण अथवा भीमार्जुनकी उक्त ज्याका प्रचण्ड टंकार सुनकर शत्रु-योद्धाओंके मन ठंडे पड़ गये थे तथा हाथोंसे शस्त्र गिर गये थे। इस प्रकार इन स्वर्गवासियोंके पूर्व बद्ध अज्ञात कर्म छूट गये थे तथा भविष्यके दृढ़ हो गये थे [ अथवा ज्याकी टंकारसे भीत देवियोंने पहिले विहल होकर प्रेमालिंगन ढीला कर दिया था तथा सुरक्षा के लिए बादमें जोर से चिपक गयीं थी ] ॥५॥
इस प्रकार इन राघव पाण्डव बन्धुयुगलोंने अपने पराक्रमादि गुणोंसे विश्वको, हुंकार से समस्त दिशाओंको, क्रोधके द्वारा प्रलयानलको शरीरकी आमाले सूर्यको, स्थिर