________________
९६
द्विसन्धानमहाकाव्यम्
म्भूताः मतिहीनाः बुद्धिचिकटाः । कस्मात्मदवशात् भदाधीनत्वात् । युक्तमेतत् । अयं प्रत्यक्षो जनः प्रायशः बाहुल्येन शठत्वं खगति पूर्वमेत्य परिजहाति परित्यजति । कथम्भूतं शटत्वम् ? तीनं सोढुमशक्यपरिण तमेव । अत्रोभयवलातिशयोक्तिरुक्ता ॥ ६६॥
♦
'मुखकृतकपटाः प्रमत्तचिताः परुषरुपश्चरणेषु सत्स्वखिन्नाः । गुरुकुलमतिचक्रमुः कुशिष्या हितमिव संयति संयतं गजेन्द्राः ॥ ६७ ॥
भुखेल - गजेन्द्राः गुरुकुल महामात्रसमहमतिचक्रमुः अतिक्रामन्ति । क ? संयति संख्या । कथग्भूतम् ? हितम् अव्यभिचारि । पुः संयतं प्रयत्नायत्तं वचनचरणसङ्केता कुशप्रहारव्यापारीणमित्यर्थः । कसूता मुरुकृषकका पटतं । एकः प्राचवित्ताः प्रणमत्तं प्रमादितं चित्तं येषां ते । उन्मादिचेतका इत्यर्थः । पुनः परुषः कटीरपाः । पुनरखिन्ना अश्रान्ताः । केस ? रणे विद्यमानेषु । उपाधी । कुशिष्याः ( इव यथा ) दुभिप्रायाः वियाः गुरुकु रिसन्दोहमथवा गुरुवंशमतिक्रामन्ति । क ? संयति तपसि । कथम्भूतम् ? हितं मुलदम् । पुनः संयतमायानिष्ठम् । कथम्भूताः कुशिष्याः । मुखतकपटाः सुखे कृतं कपटं कौशित्वं दे । पुनः प्रमत्तचित्ताः स प्रमादहृदयाः । पुनः परूपरूपः । येषु ! चरणेषु चरित्रेषु । कथम्भूतेषु ? चरणेषु सत्सु शास्त्रोक्तषु । कथम्भूताः ? अखिन्ना अप्रवीणाः । अत्र यथायोग्यमुपमानोपमेययोगो योग्यः । पालङ्कारः ॥ ६७ ॥
"उभयपार्श्वगतान्निशिताञ्शराञ्शयुसमेन करेण विपाटयन् ।
जगणः शुशुभे व्रणगह्वरैः सपदि सौध इवामलजालकैः ॥ ६८ ॥
उभयेति- गजगणः श्रणः शुशुभे । किं कुर्वन ? शरान् वाणान् विपाटयन्तुस्पाटयन् । कथम्भूतान् ? निशितान् । कथम्भूतान् ? उभयपागतान् वामदक्षिणकुक्षिभोतान् । केन कृत्वा ! करेण शुण्डादण्डेन | कथम्भूतेन ? शक्समेनाजगरसदृशेन । कथम् ? सपदि शीघ्रम् ।
उपमार्थः यथा सौधो गेद्दोव ( हम ) गल्जालकै निर्मलगवाक्षजालकैर्भाति । उपमालङ्कारः ॥ ६८ ॥
दिये गये थे। लौकिक प्राणी भी तीव्र दुख पाकर बहुधा अपनी शत्रुताको स्वयमेव छोड़ देता है ॥ ६६ ॥
अन्यय-- मुख- कृत-क-पटाः प्रमत्तचित्ताः परूपरूपः च समु रणेषु अखिन्ना: गजेन्द्राः संयतं दि गुरुकुलं कुशिष्याः इव संयति अतिचक्रमुः ।
हथिनी के सूत्र से आई सुख होनेके कारण अत्यन्त मद-विशाल फलतः भीषण कुपित तथा चलते हुए युद्ध में कुछ-कुछ उदासीन हाथियोंने अत्यन्त अनुशासन प्रेमी तथा हित् अपने महान वंशकी अथवा महावत समूहकी भी कुशिष्य के समान युद्धस्थल में ही अवज्ञा की थी [ कुशिष्य भी कपटको सर्व प्रधान मानते हैं, इनका मन सदैव प्रमादी रहता है, ये कठोर और क्रोधी होते हैं तथा समीचीन आचरणके पालने में उदासीन होते हैं फलतः परम संयमी निश्रेयसदाता अपने गुरुसमूहकी संयमाचरणमें उपेक्षा करते हैं ] ॥ ६७॥
दोनों पावों में चुभे तीक्ष्ण, हाथी अपने शरीरपर लगे विशाल द्वारा उन्नत भवन लगते हैं || ६८ ॥
अजगरके समान बाणोंको विशाल सूंड से निकालते हुए घावोंके द्वारा वैसे ही दिखते थे जैसे स्वच्छ वातायनोंके
9. अर्थान्तरन्यासाऽलङ्कारः-प० ० २. अत्र औपच्छन्दसिकं नाम मात्रावृत्तम् । तथा वृत्तरत्नाकरे- पर्यंते यँ तथैव शेषं त्वोपकछन्दसिकं सुधीभिरनम्" (२-१३ ) । ३. मेतविलम्बितवृत्तम् । यथा हि वृत्तरत्नाकरे - " न विलम्बितमाह नभी भरी ।" ( ३-५० ) ।