________________
पञ्चमः सर्गः कथम्भूतं सत् ? मुक्त विसृष्टम् । पुनश्चलं चपलम् । किमिव ? चित्तमिव भन इव । तथाऽऽवृतत् बभ्राम ! कथम्भूतं सत् ? आवर्तितं भ्रमितम् । कथम् ? कुलालचक्रभ्रमलाघवेन कुम्भकारचक्रभ्रमणलाधवेनेति ॥६२॥
स्या पदाथों समानतालि एशान्तानि जीवानिव जन्तवोऽपि ।
देहानि वात्या चकृषस्तुरङ्गाः स्कन्धान्तरन्यस्तयुगा रथौघान् ॥६३॥ रभ्या इति-अत्याचप्राकृष्टयन्तः | के ? तुरङ्गा अश्याः । कान् ? रथौघान् शकटसमूहान् । कथम्भूतास्तुरक्षाः ? स्कन्धान्तरन्यस्तयुगा अंसमध्यारोपितयूपाः । क इदात्याचकृ.धुः ? पदार्था इव यथा पदार्थाः बहिरङ्ग वस्तुविषयाः मानसानि चेतांसि अत्याकर्षयन्ति । कथम्भूताः ? रम्या मनोहराः इव तथा स्वान्तानि जीवान् प्राणान् अत्याकृपन्ति तथा अन्तवोऽपि इव यथा जन्तवः प्राणिनः देहान् शरीराणि अत्यापन्ति । उपमालाकृतिः ॥६३||
नामाददानः परुषं परेषां निषादिभिः संख्यशिरस्यसंख्याः ।
प्रासाः पतन्तोऽत्यशुभविमुक्ता विन्ध्यस्य वंशा इव वातधूताः ॥६४॥ नामेति-प्रासाः सेल्लाः (शलाः) यष्टय इत्यर्थः । अत्यशुभन् विरेजुः । कथम्भूताः ? असंख्याः गणनातीताः । पुनः संख्यशिरसि रणमध्ये पतन्तः । कथम्भूताः ? निषादिभिरश्ववारैः मुक्ताः । कथम्भूतैः १ परुष कर्कशं यथा तथा परेपां शत्रूणां नामाददानैः गृहद्भिः । क इव ? वातधूताः वायुकम्पिताः बिन्ध्यस्य वंशाः वेणव इव । उत्प्रेक्षालङ्कारः ॥६४॥
उत्कीर्णा इव कुलपर्वता गजानामाकारैर्मदजलनिर्भरं वहन्तः । धावन्ति प्रतिदिशमुन्नताः स्म नागाः क्रोधाग्निज्वलित दृशः सहैमकक्ष्याः ॥६५॥
उत्कीर्णा इव (हति)-नागाः हस्तिनः प्रतिदिशं धावन्ति स्म शीतया प्रसर्पन्ति स्म । किं कुर्वतः ? मदजलनिर्झर वहन्तः । पुनरुन्नताः । पुनः क्रोधाग्निज्वलितदृशः कोपवलमध्वलितलोचनाः । पुनः सहैम
कक्ष्याः ससुवर्णगण्डाः । पुनः फिविशिष्टा इव ? गजानामाकारैः प्रसादकोपाभ्यां जनिताभिः प्रकृतिभि___ रुत्कीर्णा उल्लिखिताः कुलपर्वता इव ॥६५॥
सामजा मदवशान्मतिहीना वक्रमङ कुशमृनुं युधि चक्रः ।
प्रायशः परिजहाति जनोऽयं तीवमेव समुपेत्य शठत्वम् ॥६६॥ सामजा इति-सामजा गजाः युधि रणे वनमजुम् अङ्कुश साणमृजें प्राञ्जलं चक्रुः कृतवन्तः । कथवे चंचल मनके समान दौड़ते थे, तथा कुम्हारके चक्र के समान तेजी तथा स्वाभाविकताके साथ घे दाय-बायें मुड़ते तथा चक्कर काटते थे ॥२॥
__ कंधोंके मध्यमें जुपंको बंधवाकर घे घोड़े रथसमूहको उसी प्रकार वेगसे खींचते थे जैसे संसारके मनोहर पदार्थ मनको लुभाते हैं, अथवा अन्तरंग चेतना जीवोंको बहन करती है अथवा जैसे जीय शरीरोंको लिये फिरते हैं ॥३॥
संघर्षका उत्कट अवस्थामें, कर्कश स्वरसे शत्रुओंको नाम लेकर चुनौती देते हुए अश्वारोहियों के द्वारा छोड़े गये असंख्य गिरते हुए फरसे ऐसी भीषण ध्वनि करते थे, जिसे सुनकर आँधीसे कैंपाये गये विन्ध्य पर्वतके थाँसोंकी ध्वनिकी याद आती थी ॥६॥
मदजलके झरनोंको गण्डस्थलसे बहाते, क्रोधकी अग्निसे अरुण नेत्र तथा सोनेकी खलासे यद्ध विशाल हाथी सब दिशाओं में दौड़ते हुए ऐसें लगते थे मानो हाथियों के आकारके कुलाचल ही विधिने खोदे हैं [कुलपर्वतोंसे भी परागयुक्त पानीके झरने बहते हैं, ऐसे साँप रहते हैं जिनकी आँखें क्रोधसे भी जलती है तथा सोनेके पार्श्व या खाने __ होती हैं] ॥६५॥ ____ मदोन्मत होनेके कारण विवेकहीन हाथियोंके द्वारा युद्ध में टेढ़े अंकुश सीधे कर
1. उत्प्रेक्षाऽलङ्कारः-प०, ८० ।