________________
पञ्चमः सर्गः सूता नृपाणां युधि नामधेयं वृत्तं निपेटः कृतवृत्तबन्धम् ।
दग्धानि कपूररजांसि भूयाः स्ववर्मणोऽन्तश्चकरुः श्रमार्ताः ॥५६॥ सूता इति-सूता बन्दिजनाः युधि रणे नृपाणां राजा वृत्तं चरितं निपेटुः पटितवन्तः । कथम्भूतम् ! नामधेय नाम्ना धेयं नामगर्भितम् । पुनः कृतवृत्तबन्धम् “एकाक्षरमारभ्य पहिवंशत्यक्षरं यात्रवृत्तमुच्यते" कृतो वृत्तवन्धो रचना यस्य तत्तथोक्तम् । पुनः अगााः सङ ग्रामायासरसामृर्तयो भूपाः स्ववर्मणोऽन्तः आत्मीयसंहननस्याने दग्धानि चूर्णीकृतानि धनसाररजांसि कररेनन् चकारः विचिक्षिपुः । समुच्चया
विशुद्धवंशानि गुणानतानि प्रपीड्यमानान्यपि कार्मुकाणि ।
पर्यङ्कमारोप्य बिलालितानि मित्राणि मत्येव कृतं चिनेमुः ॥ ५७ ॥ विशुद्धेति-कार्नका णि धषि विनेगः नम्रीन भूषुः । किं कृत्या ? पूर्व मत्वा ज्ञाला। किम् ? कृतं करणीयमस्य कुले न नमनेव दलाव्यं नो चद्विशुद्धवावगुजानतत्वयायर्यमापनीपत इति मत्वा नमनं कार्यमिति भावोऽयोपन्यस्तः। कथम्भूतानि ? विशुद्धशानि निर्गुणयेणू नि पुनः गुणानतानि गुणेन मौा आनतानि गुणानतानि 1 पुनः प्रपीङयमानान्यपि पुनः विलालितानि । कानीव ? मित्राणीव । किं कृत्वा ? पूर्व पर्वमारोप्येति ॥५७ ||
वश्यानि मुष्टेरगतानि भेदं धपि नम्राणि विपक्षमाणि ।
स्वदेहलीनां स्थितिमत्यजन्ति नृणां कलत्राणि हितान्यतीः ।। ५८ ।। वश्यानीति-धनि मृणा धुरां वनवाणि कुलकामिनीः अतीयुः अतिधान्तयन्ति । कथम्भूतानि ? हितानि । सुखप्रदानि पुनः स्वदेहलीनां स्थिति मर्यादागत्यजन्ति, अजह ति स्वकीयमन्दिरकुतुपेन्यो वहिरनिगच्छन्तीत्यर्थः । पुनः कथम्भूतानि ? वश्यानि । कस्याः ? मुष्टेः मुटेरिति लक्षणयाऽऽज्ञा गृह्यते । मुस्टेशज्ञाया इत्यर्थः । पुनः भेदं पृथक्त्वमगतान्यप्रातानि । पुनः वश्यानि । कत्याः ? मुष्टेः पाणिबन्धस्य करतलाङ गुलीबन्धस्य । गर्भेदं भङ्गमगता नि । पुनः नम्राणि 1 पुनर्विपक्षमाणि आपत्समर्थानि । पुनः स्वदेहलीनामात्मशरीरश्लिष्टां स्थितिमत्यजन्ति । कोपालङ्कारः ॥ ५८ ॥ ___बन्दी लोग राजाओं-द्वारा युद्धस्थलोंपर किये वीरतापूर्ण कार्यों तथा नाम गोत्रादिको छन्दोबद्ध करके गाते थे तथा परिश्रमसे क्लान्त राजा लोग भी जलाये गये कपूरकी धूलको अपने शरीरपर लेप करते थे ॥५६॥
उत्तम बांससे चनाये गये, मौ/के द्वारा ताने गयो, गोदमें रखकर विधिपूर्वक टीक किये गये तथा पूरी शक्तिको साथ खींचे गये धनुष मानो उस समयको कर्तव्यको समझकर ही मित्रके समान खिंचकर वाण वर्षा कर रहे थे प्रारत कुल में उत्पन्न, सुसंस्कारोंसे दीक्षित, पालनेमें झुलाया गया मित्र सताने जानेपर भी पूर्वके उपकारोंको याद करके विनम्रताका ही व्यवहार करता है ॥१७॥
प्रवल मुट्ठीसे पकड़े गये, पर्याप्त खींचे गये तथापि न टूटे शत्रुओंको कष्ट देनेमें कुशल अपने आकार की स्वाभाविकताको न छोड़नेवाले तथा भलेमें साधक धनुषोंने मनुष्योंकी पतिव्रता पत्नियोंको भी मात कर दिया था [कुलवधुएं भी आज्ञाकारी होती हैं, कभी कलह नहीं करती हैं, नम्र होती हैं, विपत्तिको भी सहन करती है तथा अपने भवनके द्वारसे बाहर नहीं जाती है] १५८॥
१. बिलोलितानि-प०, द. । २. श्रेषोपमाऽलक्षारः-५०, द ।