________________
द्विसन्धानमहाकाव्यम् आदित्सया मानधनस्य सैन्यमभ्यर्णमाकर्ण्य विकीर्णनादम् । द्विषः सदो दाशरथी रयेण व्यापत्सहेनावरजेन भीमः ॥५३॥
आदित्सयेति-स दाशरथिः दशरथस्यापत्यं पुमान्दाशरथिः रामः व्यापत् व्याप्तवान् । किम् ? सदः । सभाम् । कस्म ? द्विषः खरदूषणस्य । केन कृत्वा ? रयेण वेगेन । कथम्भूतः सन् ! भीमः रौद्रः । केन ?
अवरजेन लघुभ्रात्रा लक्ष्मणेन । कथम्भूतेन ? सहेन समर्थन । किं कृत्वा पूर्व व्यापत ? आकर्ण्य श्रुत्वा । किम् ? सैन्यं बलम् | कथम्भूतम् ? अभ्यर्ण निकटम् । पुनः विकीर्णनादम् विकीर्णः विक्षिप्तो नादो ध्वनिर्येन तत् । क्या आदित्सया ग्रहीतुमिच्छया । करय मानधनस्य मान एव धनं मानधनं तस्य गर्वद्रव्यस्येत्यर्थः ।
भारतीयः-स प्रसिद्धः भीमः वृकोदरः उदाश जग्राह भक्षितवानित्यर्थः । कान् ? द्विपः शत्रून् । केन कृत्वा ? अवरजेन लघुभ्रात्रार्जुनेन । कथम्भूतेन ? त्यापत्सहेन विपत्सहिष्णुना । केन कृत्वा ? रयेण वेगेन । कथम् ? यथा भवति विकीर्णनादं विकीणों नादो यस्मिन् तत् क्रियाविशेषणमेतत् । किं कृत्वा ? पूर्वमाकी श्रुत्वा । किम ! सैन्य बलभू । कथामृतन ? अन्य सभीपम् । कया ? आदित्या 1 कस्य ? अमानधनस्य प्रचुरगोधनस्य । अथवा हे अगान हे अगाध श्रोणिक ! इति सम्बन्धः । अन्तकुलकम् ।। अन्तदीपका
शङ्खा निनेदुः पटहाश्चुकूजुर्गजा जग स्तुरगा जिहेषुः ।
वीरा ववल्गुः शकटा विरेसुरासीदकूपाररवः समन्तात् ॥ ५४ ॥ शङ्खा इति- शङ्का बिनेदुः ध्वनन्ति रम, पटहा आनकामकाजुः कृजितबन्तरतथा गजा जगजुस्तिथा तुरगा जिद्देषुहेषितवन्तः वीराः भटाः चबल्गुः वल्गितवन्तः शकटा दिरेतुः रसितवन्तः इत्यनया युक्त्या अकूपाररवः समुद्रघोषः सामरत्न आगीसजातः । समुच्चयालङ्कारः ।। ५४ ॥
वभुः पुराणा: स्फुटिता भटानां व्रणा रणानन्दथुनिभे रेण ।
स्वामिप्रसादानसहा निरोधु देहाः स्वयं भेदमिवाभ्युपेयुः ॥ ५५ ॥ बभुरिति-भटानां पुराणाः पुरातताः प्रणाः रगानन्दश्रुनिर्भ रेणा सङ ग्रामहर्षोत्कर्षेण स्फुटिता विदीर्णाः सन्तो बभुः रेजुः । तथा देहाः काया आत्मना स्वयमेव भेदं पटनमभ्युपेयुरिव । कथम्भूता ? असहा असमर्थाः । किं कर्तुम् ? निरोद्धमाचरितम् । कान ? स्यामिप्रसादान् प्रभुसत्कारानिति । उत्प्रेक्षालङ्कारः ।।५५।।
अन्वय-भीमः दाशरथी सहेन अबरजेन आदिःस्था मानधनस्य विकीर्णनादं अभ्यर्ण सैन्यं आकर्ण्य द्विषः सदा रयेण व्यापत् ।
दशरथके ज्येष्ठ पुत्र अत्यन्त भयंकर उस गमने परम सहिष्णु छोटे भाईके द्वारा बन्दी बनानेकी इच्छाले निकट आ पहुँची अत्यन्त अहंकारी शत्रुओंकी सेनाके विस्तीर्ण कोलाहल को सुनकर बड़ी तेजीसे खरदूषणके स्कन्धावारपर आक्रमण कर दिया था।
अन्वय-अमानधनस्थ आदित्सवा विकीर्णनाद अभ्यर्णम् भाकपर्य रथी भीमः सदा व्याप्तसहेन अवरजेन द्विषः सैन्य रयेण उदाश ।
प्रचुर गोधनको लूटकर ले भागनेकी इच्छासे निकट हीमें होनेवाले कोलाहलको जानकर रथी योद्धाओं के श्रेष्ठ भीमने सदैव विपत्ति सहनेमें दृढ़ अनुज अर्जुनके द्वारा उस समस्त शत्रु सेनाका क्षणोंमें ही संहार करा दिया था ॥५३॥
शंखोकी तार ध्वनि हो रही थी, पटह आदि वाजे पोटे जा रहे थे, हाथी चिंघाड़ रहे थे, घोड़े हिनहिना रहे थे, रथ तथा गाड़ियों के पहियोंसे चेंचाहट हो रही थी तथा योद्धा भी बड़बड़ा रहे थे। इस प्रकार चारों ओरसे समुद्र का आराव हो रहा था ॥२४॥
पुनः युद्धका अवसर मिलनेसे उत्पन्न योद्धाओंके अतिशय हर्ष के कारण उनके प्राचीन घाव अपने आप फट पड़े थे, मानो स्वामीके अनुग्रहोंको अपनेमें न समा सकनेके कारण ही उन योद्धाओंके शरीर अपने आप फट पड़े थे ॥५५॥