________________
पञ्चमः सर्गः सचलं निद्रापरिणताजगरधोणानिर्गतवातचञ्चलं वनं कान्तारं च विप्लावयन्ती क्षोभ नयन्ती । कैव ? आपगेव नदीव | कम् ? यारिधि समुद्रम् । .
भारतपक्षे- देशं विराट शेपं पूर्ववत्समानम् ।।४९|| [इदानी चतुर्भिङ्घत्तैः कुलशन सम्बन्धी बोद्धव्यः-]
ततो गभीरश्चरितैरगाधैज्वलन्निवान्तःकरणेन कुप्यन् ।
स्पृष्टानुमेयस्फुरितोदराग्निरुच्चैरुदन्वानिव दीप्यमानः ॥५०॥ तत इतिः-ततः अक्षौहिणीगमनान्तरं दाशरथिभामश्च गुप्यन् कोपं गच्छन् अन्तःकरणेन हृदयेन ज्वलन्मित्र कथंभूतश्चरितैः चेष्टाभिः गभीरः । कथंभूतः चरितैः ! अगाधैर्गम्भी रैरनरित्यर्थः । कथंभूतः ? दीप्यमानः प्रज्वलन् । कथम् ? उचैतिशयेन । कथंभूतः रान् ! स्पृष्टानुमेयस्फुरितोदरामिः स्पृष्टं स्पर्शनं तेनानुमेयोऽनुमानप्रमाणगोचरः स्फूरितः चिम्भितः उदराग्निर्जटरानलो यस्य सः । क श्व ? उदयानिध समुद्र इव । कथम्भूत उदन्वान् ? स्पृष्टानुमेयस्फुरितववाग्निरिति ।।५०||
पति गाणां गज हितेन कल्पान्तमेघेन च सुप्रतीकः ।
यथा सुधांश्वभ्युदयेन वार्षिः क्षोभं रिपूर्णा निनदेन गच्छन् ॥५१॥ पतिरिति-पुनः किं कुर्वन् ? रिपृणां निनदेन ध्वनिना क्षोमं गच्छन् वजन् । यथा प्राब्देनोपमार्थों गम्यते । क इव क्षोभं गच्छन् ? सुमतीकः यथा इव ईशानाशागज इव । वैन ? कल्पान्तमेवेन प्रलयकालजलदेन । पुनः क इव ? सुधांश्चभ्युदयेन पीयूपांशूद्गमेन वार्द्धिरिव । पुनः क इव ! गजबंहितेन गजचीकृतेन मृगाणां पतिः सिंह इव ॥५१॥
स सञ्जिहीपनिव जीवलोकं यमेन कुर्वन्निव दृष्टियुद्धम् ।
वमन्निव क्रोधहुताशराशिं गिलनिवाशाः स्थगयनिवार्कम् ॥५२।। स इति-सः किं कुर्वन्निव ! सजिहीर्षन्निव संहत्तु मिच्छन्निव । कम् ? जीवलोक प्राणिवर्गम् । पुनः किं कुर्वन्निव ? विदधदिव । किम् ? दृष्टियुद्धं विलोचनरणम् | कथम् ? सह । कैन ? यमेन । कृतान्तेन सह कृतान्तमाहूयमान इत्र | वमन्निव उद्गिरन्निय | कम् ! क्रोधहुताशराशि क्रोधागलावलीम् । पुनः किं कुर्वन्निव ? गिलन्निव उदरमध्ये कुर्वन्निव, का ? आशा दिशः । पुनः किं कुर्वन्निव ! स्थगयन्निव प्रच्छादयन्निव, कम् ? अर्क सूर्यमिति ||२||
श्वाससे चंचल वनको, समुद्र की ओर जाती बाढ़पूर्ण नदीके समान अक्षौहिणी प्रमाण वह सेना भी उस दण्डकारण्य अथवा विराटदेश तक जा पहुँची थी ॥४२॥
__ अक्षौहिणी सेनाके आगमनका समाचार सुनने के बाद गूढ तथा निर्दोष चेष्टाओंके कारण अशेय, मन ही मन अत्यन्त कुपित, संघर्ष होनेपर ही अपनी आन्तरिक गैद्रताका प्रकाशक अतएय समुद्र के समान प्रतापी, [समुद्र भी तलमें चलनेवाले जन्तुओंके होनेपर भी शान्त रहता है, भीतर ही भीतर बवानल जलती रहती है, तथा उसके मुखमें जलादि जानेपर भीषण विस्फोट होता है ] ॥५०॥
हाथियोंकी चिंघाड़से चिढ़े मृगराज, प्रलयकालके जलदासे उद्दीपित ईशान दिशाके दिग्गज; सुप्रतीक तथा पूर्णिमाके चन्द्रोदयले ज्वार-भाटापूर्ण समुद्र के समान शत्रुओं की सेनाके कोलाहलसे अत्यन्त क्षुभित |॥५१॥
मनुष्य लोकके विनाश करनेके संकल्पसे अथवा यमराजके ही साथ नेत्रयुद्ध करता हुआ, समस्त दिशाऑको निगलता सा, सूर्य के प्रताप और प्रकाशको तिरोहित करता हुआ-सा ॥५२॥