________________
पञ्चमः सर्गः
प्रभेति-अलम्भि प्राता । का कर्मतापन्ना ! लीला शोभा। कथम्भूता? उन्नता उच्चा । कस्याः ! वडिल्लतायाः विद्युल्लतायाः । किं कुर्वाणायाः ? उत्पतन्त्याः। किम् ? अभ्रोदरं जलघरमध्यम् ? कैः कर्तमिरलम्भि ? कौक्षेयकैः खडैः । कथम्भूतैः ? तिग्मकरैः तिग्माः कराः येषां तैः तीरदीप्तिभिरित्यर्थः । स्फुरद्भिः गुलकायमानः । केषाञ्चित् कियतां भटानाम् । किं कुर्वताम् ? प्रभाः दीप्तीः यातां प्राप्तानां (प्राप्नुवताम् )। किं कृत्वा ? पूर्व समुपेत्य प्राप्य । कम् ? विमानं विशिष्ट मानं समीचीनं सत्यारम् । अत्र ख स्व स्वाभिभ्य ___ इति सम्बन्धेन भवितव्यमिति' ॥ ४२ ॥
सिन्दूररेणुः करिकर्णतालैरुद्धृषमानो दिशि विग्रकीर्णः ।
रुद्धार्यमाभ्याधित तापसानां सन्ध्यासमाधी नियमकवुद्धिम् ॥ ४३ ॥ सन्यूँति-सिन्दूररेणुः सिन्दूरधूली अन्यायित आरितवान् । का? नियमकबुद्धिमनुष्ठानकमतिम् । कस्मिन् ? सन्ध्यासमाधी सन्ध्याकर्मणि । येषाम् ? तापसानां प्रतिनाम् । कथम्भूतः ? विप्रकीर्णः प्रसृतः । यस्याम् ? दिशि आशायाम् । कथम्मृतः सन् ? अधूयमान उल्लिप्माणः । कैः ? करिणतालैः प्रशस्ताः काः कर्णतालाः करिणां गजानां कर्णतालाः करिकर्णतालास्तैः । अथवा करिकर्णव्यजनैः । पुनः कथम्भूतः सिन्दूररेणुः १ रुद्धार्यमा प्रच्छादितरविः । भ्रान्तिरलङ्कारः ।। ४३ ॥
अभूत्प्रकाशं विपिनं प्रचारैः कूलपाणां न्यपतस्तटानि ।
निपीतनीरप्रतिदित्सयेव द्विपा मदाम्भो ववृषुः सरासु ॥ ४४ ।। अभूदिति-विपिनमरण्यं प्रचारैश्चरणघहनाभिः प्रकाशमभूत् सञ्जातम् । विरलं विरलमासी दित्यर्थः। तथा कुलकपाणां नदीनां तटानि कुलानि न्यपतन् । तथा द्विपाः हस्तिनः सरस्सु अधिकरणभूतेषु सरोवरेषु मदाम्भः मदजलं वपुः 1 उपेक्षते-कयेव कृत्वा निपीतनीरप्रतिदित्सयेच निपीतम् कर्दमावशेष पयः पीतं निपीतमुच्यते। निपीतञ्च तभीरञ्च निपीतनीरं निपीतनीरस्य प्रतिदातुमिच्छा त्या इव ॥ ४४ ॥
सौदामिनीदामचितेव शस्त्रैरमाकुलेव द्विरदैदिंगासीत् ।
समुद्रवेलेव चलस्तुरङ्ग त्रैलोक्ययात्रेव जनैश्वलद्भिः ।। ४५ ।। सौदामिनीति-दिगाशा शस्त्रैः तोमरादिभिः सौदामिनीदागचितेव विद्युन्मालावगुण्ठितेव आसीत् । तथा द्विरदैः गजै; अभ्राकुलेव मेघमालासङ कुलेव आसीत् । तथा चलैश्चञ्चलैतुरझैः वाजिभिः समुद्रवेलेव
विमानों में आसूढ़ होकर युद्धके लिए जाते हुए कतिपय योद्धाओंकी तीक्ष्ण किरणों के द्वारा जगमगाती तलवारोंने आकाशके मध्यको चीरकर फैलती हुई विद्युल्लताकी उत्कष्ट तथा अत्यन्त चमत्कारी कान्तिको प्राप्त किया था ॥४२॥
हाधियों के विशाल कानोंके द्वारा उड़ायी गयी फलतः सब दिशाओं में व्याप्त अतएव पूर्य के प्रकाशको भी रोककर लाल करनेवाली सिन्दूरकी धूलिने तपस्वियोंको संध्यासमयके नियमोंके अनुष्ठान तथा समाधि लगानेके लिए निश्चित रूपसे प्रेरित कर दिया या ॥४३॥
सेनाके निरन्तर आने जानेके कारण गहन धन विरल हो गया था, विशाल नदियों के कनारे टूट गये थे तथा तालाथों में पिये गये पानीको वापस देने की भावनाले ही हाथियोने अपने मदजलको तालाथों में बरसा दिया था ॥४॥
उभयपक्ष द्वारा चलाये गये शस्त्रोंके कारण युद्धकी दिशा विजलीकी माला पहिने सी गती थी, उन्मत्त हाथियोंकी भीड़से मेघाच्छन्नके समान दिखती थी, चंचल घोड़ोंकी
१. उपमाऽलङ्कारः-प०, द० । २. समुच्चयाऽलङ्कारः-५०, ३० ।