________________
सिन्धानमहाकाव्यम्
न्बयम् | पुनः तुरङ्गैरश्वैरूढं धृतम् । कथम् ? बहुधा बहुप्रकारैः पुनः समुत् सानन्दम् । पुनः कङ्कटकप्रधानं सन्नाहसन्नद्धम् | पुनः युयुत्सु योद्धुमिच्छत् पुनः प्रकटोत्थदानप्रनित्यमिति ॥ ३८ ॥
८८
शार्माणि चापानि समुत्क्षिपन्तस्ते कञ्चुकं कार्दमिकं प्रविष्टाः । धनुर्भृतोऽभ्युद्धतनीलशृङ्गाः कृष्णाः पशूनां समजा इवाभुः ।। ३९ ।।
शाङ्कणीति - ते प्रसिद्धा धनुर्भूतः धन्विनोऽभुः भान्ति न्म । कथम्भूताः ? कञ्चुकं सन्नाहं प्रविष्टाः । कथम्भूतम् ! कामिकं कर्दमेन रक्तम् । किं कुर्वन्तः ? चापानि तृषि सगुत्क्षिपन्तः विस्फारयन्तः । कथम्भूतानि चापानि ? शाङ्खणि शृङ्गविकाराणि । अथोपमार्थः क ( इ ) व १ समजा व पां पशूनां गोमहिस्वादीनाम् । कथम्भूताः १ कृष्णाः श्यायाः । पुनरभ्युद्धतनीलभृक्षाः साभस्त्येनोत्कटनीलविषाणाः । उपमालङ्कारः ।। ३९ ॥
नृणामसीनां वसुनन्दकानां पार्श्वोपरोधं स्फुरतां प्रवाहाः ।
स्विन्दारुणानां विराजिरेडमी द्रुता इव त्रापुपजातुपौधाः ॥४०॥
नृणामिति-अभी प्रत्यक्षीभृताः असीनां खड्गानां बगुनन्दकानां हस्तकुराणाञ्च प्रवाहाः विराजिरे । किं कुर्वताम् ? पार्श्वोपरोधमुभयं पार्श्वमुपरुध्य स्फुरतां शोभमानानाम् | कैषाम् ? नृणां पुंसाम् । कथंभूतानाम् ? उभयेषाम् असीनां वमुनन्दकानाश्च १ स्विन्दारुणानां श्वेतशोणानाम् | असयस्तावल्वेताः वसुनन्दकाश्च लोहिताः । अतएव साहचर्यादेवोभयेषां युगपद्विशेषणमिति मुस्थम् । इदानीमुत्प्रेक्षार्थः । क इवोत्प्रेक्ष्यन्ते पुषजातुषीघा इव सीसकयादकरा इव । कथंभूताः १ द्रुताः द्रवीभूताः ||४०||
भूर्जमस्येव विहायसचेवचश्च्युताः स्युर्विधुता मरुद्भिः ।
तथा भवेयुः पथि वैजयन्त्यः कालस्य जिह्वा इव वा ललन्त्यः ॥ ४१ ॥
भूर्जेति पथि मार्गे चेद्यदि त्वत्वः स्युर्भवेयुः । कथम्भूताः १ च्युताः । कथम्भूताः सत्यः ? विधुताः कम्पिताः । कः मरुद्भिर्वातैः । कस्य ? विहायसः गगनस्य । कस्येव ! भूर्जंद्र अस्येव यथा वैजयन्त्यः चीरपताकाः भवेयुः वाऽथवा वैजयन्त्यः ललन्त्यश्चदन्यः सत्यः भवेयुः का इव जिल्हा ( इन ) रसना यथा | कस्य कालस्य यमस्येति || ४१ ||
प्रभा विमानं समुपेत्य यातां कौक्षेय कैस्तिग्मकरैः स्फुरद्भिः ।
पाश्चिददरमुत्पतन्त्या लीलोन्नतालम्भि तडिल्लतायाः ।। ४२ ।।
युद्ध के लिए उत्सुक अतएव उत्तम, ओर से बजते पटहादि बाजोंसे युक्त लड़ने के लिए निकले कवचधारियोंकी सेना मनमोहनी लगती थी ||३८||
सींगसे बने धनुषको फटकारते हुए तथा धूल कीच से लथपथ कञ्चुकधारी वे धनुषधारी योद्धा, ऊपर तक उठे हुए नील सींगधारी काले हिरण पशुओंके सजातीयके समान प्रतीत होते थे || ३२९ ॥
सैनिकोंकी चमचमाती श्वेत तलवारों तथा उन्हें घुमाते हुए लाल हाथोंकी श्वेत तथा लाल कान्ति के प्रवाह दोनों बगलोंको व्याप्त करते हुए ऐसे लगते थे मानो शीशा और लोह पिघल करके बहे जा रहे हैं ॥ ४० ॥
भोजपत्रके पेड़ोंका पतला वकला आकाशमार्ग में गिर जाय और यदि वायुके द्वारा खूब उड़ाया जाय इसी प्रकारसे वीनांशुककी ध्वजाएँ हो रही थीं अथवा लपलपाती यमकी जिल्लाओंके समान प्रतीत होती थीं ॥४१॥
१. श्लेपाऽलङ्कारः- प० द० । २. उत्प्रेक्षाऽलङ्कारः- प०, ६० । ३. उपमालङ्कारः- प०, द० ।