________________
पशमः सर्गः कम्बुः । पुनः श्रमफेनयुक्तः श्रमवस्फेनः श्रमफेनस्तेन युक्तः । पुनरावर्त्तशुद्धः आवर्ताः पयगं भ्रमास्तैः शुद्धः । पुनः शफराजिलोल: मीनगणनञ्चलः । पुनरुल्लङ्घनशीलः उत्प्लवनधर्मः । किं कुर्वाणः ? उद्या गच्छन् । दलेपः ॥३६॥
स्नेहाद्वहन्ती क्षणमुत्कटाक्षा वेश्येव शल्यं हृदये दधाना ।
उच्चाल्यमानातुरगैः परैश्च स्थानाद्विरोधेन चचाल रथ्या ॥३७॥ स्नेहादिति-रच्या संगों वाल मलिकती । पदम : माझा देशात् । केन कृत्वा ? विरोधेन । कथम्भूता ! परैः जातिश्रेष्ठः तुरगैः हयैः उच्चाल्यभाना प्रेयंभाणा ! पुनः क्षणं मुहूर्तमेक स्नेहात्तैलादितः धन्ती प्रवर्त्तमाना । पुनरुत्कटाक्षा उत्कटोऽक्षो यस्याः सा निष्ठुरन्चभ्रमणकाष्ठा ! पुनः शाल्वं शक्तितोमरादिशात्रं दधाना । अथवा तुन्दवल्यम । छ: ? हृदये मध्ये । उपमार्थः कव ? दयेव पण्याङ्गना यधा स्थानाचलति । केन कृल्या? विरोधेन बालहव्याजेन । कथाभूता? रनेहादनुरागात् बहन्ती प्रवर्तमाना । कथम् ? क्षणम् । पुनः परेः घूत्तरुचाल्यमाना । कथम्भूतः ? आतुरगैरानुरं गच्छन्ति सैः चपल्लगतिभिरित्यर्थः । पुनः शल्यं वोटिल्यं करायरूपं हृदये गनसि दधाना । पुनस्रकटाक्षा उत्क्षिप्तलोचनाचला । श्लेयोपमालङ्कारः ॥३७॥
उदात्तवंशं बहुधातुरङ्ग र समुत्कङ कटकप्रधानम् ।
युयुत्सु गच्छत् प्रकटोत्थदानं तद्धास्तिकं कावचिकञ्च रेजे ॥ ३८ ॥ उदात्तवंशमिति-तल्लोकविख्यातं हास्तिकं हस्तिनों समूहः गजसमुदायः रेजे शुशुभे । किं कुर्वाणम् ? गच्छत् व्रजत् । कथम्भूतम् ? युयुत्सु योद्धगिच्छु । पुनः प्रकटोत्थदान प्रकर्षण कटाभ्यां कपोलाभ्यामुत्था उत्पत्तिर्यस्य तत् प्रकटोत्थं दानं गदी यस्व उत् । पुनदातवंशमुच्चपृष्ठवंशम् । धातनामनेकार्थत्वात् रुदै विभक्त.म् । कैः कृत्वा ? बहुधातुरङ्गैः धातवः हरिताल गैरिकादिलक्षणा: यहवश्च ते धातवश्न बहुधातवः बहुधातूनां रङ्गाः बहुधातुरङ्गास्तैः । पुनः कटकप्रधानं करके स्कन्धावार प्रधानं कटकप्रधानम् । चकारः समुच्चयार्थः । तच्च कायचिकं कवचिनां समृहः गच्छत् सन् रेजे दिदीपे। कथम्भूतम् ? उदात्तवंशमुदारापड़ती है, चंचल मछलियाँ कूदती रहती हैं, उछलना तो उनका स्वभाव ही है और एकके बाद दूसरी उटती ही चली आती हैं ] ॥३६॥
घोड़ोंके द्वारा खींची गयी, क्षण भरके लिए कठोर धुरा युक्त, आंगन या तेल लगे रहने के कारण जोरोसे चलती, शक्ति, तोमर आदि अघोंसे सुसज्जित तथा शत्रुओं के साथ लड़ने के लिए उद्यत फलतः वेश्याके समान रथसनाने अपने स्थानसे प्रयाण किया था।
अन्वय-क्षणं उत्कटाक्षा, स्नेहाद्वहन्ती, हृदये शल्यं दधाना परैः विरोधेन माहुरगैः स्थानात् उचाल्यमाना रथ्या इव वेश्या चचाल ।
क्षणभर के लिए कटाक्ष करती तथा प्रेममय आचरणों में लीन किन्तु मन ही मन शंका या कपट करती, दूसरोंसे झगड़फर चंचल कामातुरोंके द्वारा भगायी गयी रथसेनाके समान वेश्या भी चली जाती है ॥३७॥
अन्वय-उदात्तवंश, प्रकटोरथदान, बहुधानुरङ्ग रूढं, समुत्कं कटक-प्रधानं युयुत्सु तत् गच्छत् हास्तिकं कावचिकं च रेजे।
उन्नत रीढ़की हड्डी युक्त, पुष्ट कपोलोपरसे मदजलको यहाते हुए, हरिताल गेरु आदि धातुओंसे चिषित, उद्धत अतएव सेनाके प्रधान अंग, लड़नेके लिए उद्यत कवचधारियोको ले जाते हुए हाथियोंकी सेना बड़ी सुन्दर लगती थी।
उत्तम वंशमें उत्पन्न विख्यात महादानी, नाना जातियोंके घोड़ों और हाथियोंपर सवार