________________
सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य
निन्दानिन्दा गर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभमोह
वासनात्रयपूर्वकं हर्षार्पासूयात्मसंरक्षणादिकं दग्ध्वा ... इत्यादि ।
'संन्यासोपनिषद' में और भी उल्लेख इस प्रकार हैवैराग्य- संन्यासी, ज्ञान- संन्यासी, ज्ञान- - वैराग्य-संन्यासी,
वहति
कर्मसंन्यासीति
चतुर्विध्यमुपागतः । दृष्टानुभूतिकविषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मविशेषात्संन्यस्तः स वैराग्यसंन्यासी । (.....) क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । १
'परमहंसपरिव्राजकोपनिषद् में भी दिगम्बर मुनियों का उल्लेख है
“ शिखामुत्क्रम्य यज्ञोपवीतं छित्वा वस्त्रमपि भूमौ वाप्सु वा विसृज्य ॐ भूः स्वहा ॐ भुवः स्वाहाः स्वाह ॐ सुत्रः स्वाहेत्या तेन जातरूपधरो भूत्वा स्वं रूप ध्यायन्पुनः पृथक, प्रणनव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया....।
यदाबुद्धिर्भवत्तदा कुटीचको वा बहूदको वा हंसो 설 परमहंसो वा तत्रन्यन्त्रपूर्वकं कटिसूत्रं कौपीनं दण्डं कमण्डलूं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत् ।
'याज्ञवल्क्योपनिषद्' में दिगम्बर साधु का उल्लेख करक उसे परमेश्वर होता बताया हैं, जैसे कि जैनों की मान्यता है
यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक संपत्राः शुद्धमानसाः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समो भूत्वा करपात्रेण मा कमण्डलूदकयो भैक्षमाचरन्नुदरमात्रसंग्रहः । .... आशाम्बरो न नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः परिव्राट् परमेश्वरो भवति । ४
(28)
'दत्तात्रेयोपनिषद्' में भी है
दत्तात्रेय हरे कृष्ण उन्मत्तानन्द दायक। दिगम्बर मुने बालपिशाच ज्ञानसागर।"
१. ईशाद्य, पृ. ४१० । २. ईशाद्य, पृ. ४१२३ ३. ईशाद्य., पू. ४१८ - ४१९ ।
४. ईशाद्य, पृ. ५२४ । ५. ईशाद्य, पृ. ५४२ ॥
दिगम्बरत्व और दिगम्बर मुनि