________________
प्रकार है
नारायण' कहा गया है। 'नारद परिव्राजकोपनिषद्' में आगे और भी उल्लेख निम्न
"ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो वैराग्यसंन्यासी।"
"तुरीयातीतो गोमुखः फलाहारी। अन्नाहारी चेद् गृहत्रये देहमात्रावशिष्टो दिगम्बरः कुणपवच्छरीरवृत्तिकः। अवधूतस्त्वनियमोऽभिशप्तपतितवर्जनपूर्वक सर्ववर्णेष्वजगरवृत्याहारपरः स्वरूपानुसंधानपरः ....... परमहंसादित्रयाणां न कटिसत्रं न कौपीनं न वस्त्रं न कपण्डलर्न दण्डः सार्ववर्णकभेक्षाटनपरत्वं जातरूपधरत्वं विधिः...। सर्व परित्यज्य तत्प्रसक्तं पनोदण्डं करपात्रं दिगम्बर दृष्टवा परिव्रजेभिक्षुः ।।१।। ....अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः। न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्।।१६।।.......... आशानिवृत्तो भूत्वा आशाम्बरधरो पूत्वा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्वाचा मुखः भागनुसन्धानेन भाकीट दायेमतो मलीन्यूनिषद ।। पञ्चमोपदेशः।"
दिगम्बरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयोथाजातरूपधरत्वं हंसपरमहंसयोरजिनं न त्वन्येषाम् ....सप्तमोपदेशः।
वैराग्य संन्यासी का भेद एक अन्य प्रकार से किया गया है। इस प्रकार से परिव्राजक संन्यासियों के चार भेद किये गए हैं- (१) वैराग्य संन्यासी, (२) ज्ञान संन्यासी, (३) ज्ञान वैराग्य संन्यासी और (४) कर्म संन्यासी। इनमें से ज्ञान वैराग्य संन्यासी को भी नग्न होना पड़ता है।'
"भिक्षुकोपनिषद् में भी लिखा है
अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्ठाः प्राणसंधारणार्थ यथोक्तकाले
भैक्षमाचरन्तः शून्यागारदेवगृहणकूटवल्मीकवृक्षमूलकुलाल-शालाग्निहोत्र-शालानदीपुलिनगिरिकन्दर-कुहर-कोटर-निर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत्।'
'तुरीयातीतोपनिषद्' में उल्लेख इस प्रकार है
"संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य तदू पपन्त्रवदाचरन्क्षौराभ्यंगस्नानोर्ध्वपुण्डादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य
१. ईशाय., पृ. २७१। २. ईशाध.,पृ. २७२।
३. क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्राविशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी।
- नारदपरिव्राजकोपनिषद् १ ।।५।। तथा संन्यासोपनिषद्। ४. ईशाध., पृ. ३६८। दिगम्बरत्व और दिगम्बर मुनि
(27)