________________
दव्वसंगर
इति जीवः। अजीवद्रव्यस्य किं स्वरूपम्? पुद्गलधर्माधर्माकाशकालरूपम्।
द्रव्यस्य किं लक्षणम्? द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम्। द्रवति पर्यायं गच्छति, द्रोष्यति पर्यायं यास्यति, अदुद्रुवदितिपर्यायं गतवत्पूर्व, तदपि गुणपर्ययवत्, गुणपर्ययवद् द्रव्यम्। अन्वयेन सह संभवाः गुणाः। व्यतिरेकिणो भिन्नाः पर्यायाः। ते च गुणाः द्विभेदाः, साधारणअसाधारणश्च] पर्याया उत्पादव्ययरूपाः। तत्र जीवस्य साधारणा:अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वमगुरुलघुत्वं, प्रदेशत्वं, चेतनत्वममूर्तत्वं चेति। असाधारणा: सम्यग्दर्शनज्ञानचारित्राख्यानि, पर्याया: देवमानुषनारकतिर्यक्त्वेकेन्द्रिय-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रिया इति।
पुद्गलस्य स्वरूपमाह- "अविभागीपरमाणुद्रव्यपुद्गलः तथा च जलानलादिभिर्नाशं यो न याति स पुद्गलः" इति वचनात्। स च द्विविधः, अणुरूप: स्कन्धरूपश्च । अत्र साधारणगुणाः - अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वमगुरुलधुत्वं, प्रदेशत्वमचेतनत्वं, मूर्तित्वम् चेति । असाधारणा: स्पर्शरसरूपगन्धवर्णाः। पर्यायाः गलनपूरणस्वभावः। घटितस्य पुनः स्तंभादेः गलनपूरणं नास्ति। कथं नास्ति? सम्प्रति सूत्रतन्तुना स्तंभस्य मानं गृह्यते, वर्षशतेनापि पुनस्तन्मात्रं भूमौ स्थितानां दृश्यते। धर्मद्रव्यस्य साधारणगुणाः - अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वमगुरुलघुत्वं, प्रदेशत्वममूर्तत्वमचेतनत्वं चेति। असाधारणा: जीवपुद्गलयोर्गतिसहकारित्वम्। पर्याया उत्पादव्ययाः। अधर्मद्रव्यस्य साधारणगुणाः -अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वमगुरुलघुत्वं, प्रदेशत्वममूर्तत्वमचेतनत्वं चेति। असाधारणा: जीवपुद्गलयो: स्थितिसहकारित्वम्। पर्याया उत्पादव्ययाः। कालद्रव्यस्य साधारणगुणा:-अस्तित्वादयः पूर्वोक्ताः
i