________________
दव्यसंगठ दव्वसंगह
[अचुरितुदो।
:: आचार्य नेमिचन्द्र विरचित :: उत्थानिका : अथेष्टदेवताविशेषं नमस्कृत्य महामुनि, सिद्धान्तिक श्री नेमिचन्द्रप्रतिपादितानां षड्व्व्याणां स्वल्पबोधप्रबोधनार्थ संक्षेपार्थतया विवरणं करिष्ये। गाथा : जीवमजीवं दव्वं जिणवरवसहेण जेण णिदिळं।
देविंदविंदवंदं वंदे तं सचदा सिरसा॥1॥ टीका : अर्हन्तं जिनवरं वंदे नमस्करोमि, कथम्भूतम्? देविंदविंदवंदं देवानाम् इन्द्राः देवेन्द्राः, तेषां वृन्दाः समूहाः, तेषां वन्द्यं पूज्यम्, कदा वन्दे? सयदा सर्वकालं यावत् सरागपरणतिस्तावद्वन्दे, न वीतरागावस्थायां तदात्मनस्तत्पदप्राप्तेर्न कस्यापि कोऽपि वन्द्यः, अतीतानागतवर्तमानकाले वा। केन वन्दे? सिरसा मस्तकेन, तं कं वन्दे? जेण जिणवरवसहेण णिहिट्ठं येन जिनवरवृषभेण निर्दिष्टं प्रतिपादितम्, जिनवराः गणधरदेवादयस्तेषां मध्ये वृषभः प्रधानः, जिनवरश्वासौ वृषभनाथश्च तेन जिनवरवृषभेण। किं निर्दिष्टम्? जीवमजीवं दव्यं जीवद्रव्यमजीवद्रव्यं
___ जीवद्रव्यस्य का व्युत्पत्तिः? व्यवहारनयेन दशभिः प्राणैः सह जीवति वर्तमानकाले, जीविष्यति भविष्यत्काले, जीवितः पूर्वमतीतकाले, निश्चयनयेन चतुर्भिः प्राणैः सत्तासुखबोधचैतनैर्जीवति स जीवः। तत्प्राणमाहपंच वि इंदियपाणा मणवचिकायेण तिपिण बलपाणा। आणप्पाणप्पाणा आउगपाणेण हुँति दस पाणा ॥
[गोम्मटसारजीव. गा. 130]