________________
१४२
दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन
'खितिपतिट्ठिय' णगरं। 'जियसत्तू' राया। 'धारिणी' देवी। ‘सुबुद्धी' सचिवो। तत्थ णगरे ‘धणो' णाम सेट्ठी। तस्स ‘भद्दा' भारिया। तस्स य धूया भट्टा। सा य माउपियभाउयाण य उवातियसलयद्धा। मायपितीहि य सव्वपरियणो भण्णति - “एसा जं करेउ ण केण ति किंचिच्चंकारेयव्वं' ति। ताहे लोगेण से कयं णाम अच्चंकारियभट्टा। सा य अतीवरूववती, बहुसु वणियकुलेसु वरिज्जति।
धणो य सेट्ठी भणति - जो एयं ण चंकारेहिति तस्सेसा दिज्जिहिति त्ति। एवं वरगे पडिसेहेति। . अण्णया सचिवेण वरिता। धणेण भणियं - जइ ण किंचि वि अवराहे चंकारेहिसि तो ते पयच्छामो। तेण य पडिसुयं। तस्स दिण्णा। भारिया जाता। सो य ण चंकारेति।
सो य अमच्चो रातीते जामे गते रायकज्जाणि समाणेउं आगच्छति। सा तं दिणे दिणे खिंसति सवेलाए णागच्छसित्ति। ततो सवेलाए एतुमाढत्तो।
अण्णया रण्णो चिंता जाता - किमेस मंती सवेलाए गच्छति त्ति। रण्णो अण्णेहिं कहियं - एस भारियाए आणाभंग न करेति त्ति।
अण्णया रण्णा भणियं - इमं एरिसं तारिसं च कज्जं च सवेलाए तुमे ण गंतव्वं। सो ओसुअभूतो वि रायाणुअत्तीए ठितो।
सा य रुट्ठा वारं बधेउं ठिता। अमच्चो आगतो उस्सरे, “दारमुग्घाडेहि" तिं बहं भणिता वि जाहे ण उग्घाडेति ताहे तेण चिरं अच्छिऊण भणिता- “तुमं चेव सामिणी होज्जासि त्ति अहो मे आलो अंगीकतो।"
ताहे सा “अहमालो' ति भणिया दारमुग्घाडेउं पियघरं गता। सव्वालंकारविभूसिता अंतरा चोरेहिं गहिता। तेण सा भणिता- मम महिला होहि त्ति। सो तं बला ण भुंजति, सा वि तं णेच्छति। ताहे तेण वि सा जल्लगवेज्जस्स हत्थे विक्कीता। तीसे सव्वालकारं घेत्तुं चोरेहिं सेणावतिस्स उवणीता।
तेण वि सा भणिता - मम भज्जा भवाहि ति। तं पि अणिच्छंतीए तेण वि रुसिएण भणिता- “वणं' -पाणीयं, तातो जलूगा गेण्हाहि" ति। सा अप्पाणं णवणीएण मक्खेउं जलमवगाहति, एवं जलूगातो गेण्हति। सा तं अणणुरूवं कम्म करेति ण य सीलभंगं इच्छति। सा तेण रुहिरसावेण विरूवलावण्णा जाया। इतो य तस्स भाया दूयकिच्चेण तत्थागतो, तेण सा अणुसरिस त्ति काउं पुच्छिता, तीए कहियं, तेण दव्वेण मोयाविया आणिया य। वमणविरेयणेहिं पुण णवसरीरा जाता।
अमच्चेणय पच्चाणेउं घरमाणिया सव्वसामिणीठविया। ताए सोकोहपुरस्सरस्स माणस्स