________________
१३० दशाश्रुतस्कन्धनियुक्ति : एक अध्ययन देवतावतारियपडिमाए य गोसीचंदणसीताणभावेण य कसमा णो मिलायंति। ण्हायपयतोतराया मज्झण्ह देसकाले देवाययणं अतिगओ, पेच्छती य पुव्वकुसुमे परिमिलाणे। ___रण्णा चिंतियं - किमेस उप्पातो, उत अण्णा चेव पडिम त्ति? ताहे अवणेउं कुसुमे णिरिक्खिता, णायं हडा पडिमा।
रुट्ठो उदायणो दूतं विसज्जेति, जइ ते हडा दासचेडी तो हड णाम, विसज्जेह मे पडिमं।
गतपच्चागतेण दूतेण कहियं उदायणस्स - ण विसज्जेति पज्जोओ पडिमं।
ततो उदायणो दसहिं मउडबद्धरातीसह सव्वसाहण - बलेण पयातो। कालो य गिम्हो वट्टति। मरुजणवयमुत्तरंतो य जलाभावे सव्वखंधवारो ततियादिणे तिसाभिभूतो विसण्णो। उदायणस्स रण्णो कहियं।।
रण्णा वि अप्पवहं चिंतिउं णत्थि अण्णो उवातो सरणं वा, णत्थि परं पभावतिदेवो सरणं ति, पभावतिदेवो सरणंसि कओ। पभावतिदेवस्स कयसिंगारस्सासणकंपो जाओ, तेण ओही पउत्ता, दट्ठा उदायणस्स रण्णो आवत्ती।
ततो सो आगतो तुरंतो पिणद्धखं परं जलधरेहिं पुव्वं अप्पातितो जणवओ पविरलतुमारसीयलेण वायुणा। ततो पच्छा वालपरिक्खितं व जलं जलधरेहिं मुक्क सरस्स तं च जलं देवता-कय-पुक्खरणीतिए संठियं, देवकयपुक्खरणि त्ति अबुहजणेणं “ति पुक्खरं" ति तित्थं पवत्तियं।
ततो उदायणो राया गतो उज्जेणि। रोहिता उज्जेणी।
बहुजणक्खए वट्टमाणे उदायणेण पज्जोतो भणिओ - तुझं मज्झ य विरोहो। अम्हे चेव दुअग्गा जुज्झामो, किं सेसजणवएणं मारावएिणं ति। ___ अब्भुवगयं पज्जोएण। दुअग्गाण वि दूतए संचारेण संलावो - कहं जुज्झामो? किं रहेहिं गएहिं अस्सेहिं? ति। __उदायणेण लवियं- जारिसो तुज्झऽणलगिरि हत्थी एरिसो मज्झ णत्थि, तहा तुज्झ जेण अभिप्पेयं तेण जुज्झामो। .. पज्जोएण भणियं - गएहिं असमाणं तुझं ति, कल्लं रहेहिं जुज्झामो ति। दूवग्गणे वि अवट्ठियं।
विदियदिणे उदायणो रहेण उवट्ठितो, पज्जोओऽणलगिरिणा हत्थि - रयणेण। सेसखंधावारो सेण्णच्चपरिवारो पेच्छगो य उदासीणो चिट्ठति।
उदायणेण भणियं - एस भट्टपडिवण्णो हतो मया, संपलग्गं जुद्धं, आगतो हत्थी।